स्तिया

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

स्तिया (stíyā) stemf (Rigvedic)

  1. still or stagnant water
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.44.21:
      वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम्
      वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥
      vṛ́ṣāsi divó vṛṣabháḥ pṛthivyā́ vṛ́ṣā síndhūnāṃ vṛṣabháḥ stíyānām .
      vṛ́ṣṇe ta índurvṛṣabha pīpāya svādū́ ráso madhupéyo várāya .
      You are the bull of earth, the bull of heaven, bull of the rivers, bull of standing waters.
      For you, O mighty one, the sweet-flavoured delicious Soma, is ready to be quaffed.

Declension

edit
Feminine ā-stem declension of स्तिया (stíyā)
Singular Dual Plural
Nominative स्तिया
stíyā
स्तिये
stíye
स्तियाः
stíyāḥ
Vocative स्तिये
stíye
स्तिये
stíye
स्तियाः
stíyāḥ
Accusative स्तियाम्
stíyām
स्तिये
stíye
स्तियाः
stíyāḥ
Instrumental स्तियया / स्तिया¹
stíyayā / stíyā¹
स्तियाभ्याम्
stíyābhyām
स्तियाभिः
stíyābhiḥ
Dative स्तियायै
stíyāyai
स्तियाभ्याम्
stíyābhyām
स्तियाभ्यः
stíyābhyaḥ
Ablative स्तियायाः / स्तियायै²
stíyāyāḥ / stíyāyai²
स्तियाभ्याम्
stíyābhyām
स्तियाभ्यः
stíyābhyaḥ
Genitive स्तियायाः / स्तियायै²
stíyāyāḥ / stíyāyai²
स्तिययोः
stíyayoḥ
स्तियानाम्
stíyānām
Locative स्तियायाम्
stíyāyām
स्तिययोः
stíyayoḥ
स्तियासु
stíyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit