Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root स्तु (stu, to praise, laud).

Pronunciation

edit

Adjective

edit

स्तुत (stutá) stem

  1. praised, eulogized, hymned, glorified, celebrated
  2. recited with praise (as a hymn)

Declension

edit
Masculine a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतः
stutáḥ
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुताः / स्तुतासः¹
stutā́ḥ / stutā́saḥ¹
Vocative स्तुत
stúta
स्तुतौ / स्तुता¹
stútau / stútā¹
स्तुताः / स्तुतासः¹
stútāḥ / stútāsaḥ¹
Accusative स्तुतम्
stutám
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुतान्
stutā́n
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic
Feminine i-stem declension of स्तुति (stutí)
Singular Dual Plural
Nominative स्तुतिः
stutíḥ
स्तुती
stutī́
स्तुतयः
stutáyaḥ
Vocative स्तुते
stúte
स्तुती
stútī
स्तुतयः
stútayaḥ
Accusative स्तुतिम्
stutím
स्तुती
stutī́
स्तुतीः
stutī́ḥ
Instrumental स्तुत्या / स्तुती¹
stutyā́ / stutī́¹
स्तुतिभ्याम्
stutíbhyām
स्तुतिभिः
stutíbhiḥ
Dative स्तुतये / स्तुत्यै² / स्तुती¹
stutáye / stutyaí² / stutī́¹
स्तुतिभ्याम्
stutíbhyām
स्तुतिभ्यः
stutíbhyaḥ
Ablative स्तुतेः / स्तुत्याः² / स्तुत्यै³
stutéḥ / stutyā́ḥ² / stutyaí³
स्तुतिभ्याम्
stutíbhyām
स्तुतिभ्यः
stutíbhyaḥ
Genitive स्तुतेः / स्तुत्याः² / स्तुत्यै³
stutéḥ / stutyā́ḥ² / stutyaí³
स्तुत्योः
stutyóḥ
स्तुतीनाम्
stutīnā́m
Locative स्तुतौ / स्तुत्याम्² / स्तुता¹
stutaú / stutyā́m² / stutā́¹
स्तुत्योः
stutyóḥ
स्तुतिषु
stutíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Vocative स्तुत
stúta
स्तुते
stúte
स्तुतानि / स्तुता¹
stútāni / stútā¹
Accusative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic

Proper noun

edit

स्तुत (stutá) stemm

  1. an epithet of Shiva

Declension

edit
Masculine a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतः
stutáḥ
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुताः / स्तुतासः¹
stutā́ḥ / stutā́saḥ¹
Vocative स्तुत
stúta
स्तुतौ / स्तुता¹
stútau / stútā¹
स्तुताः / स्तुतासः¹
stútāḥ / stútāsaḥ¹
Accusative स्तुतम्
stutám
स्तुतौ / स्तुता¹
stutaú / stutā́¹
स्तुतान्
stutā́n
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic

Noun

edit

स्तुत (stutá) stemn

  1. praise, eulogy
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.35.11:
      जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम्।
      स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना॥
      jáyataṃ ca prá stutaṃ ca prá cāvataṃ prajā́ṃ ca dhattáṃ dráviṇaṃ ca dhattam.
      sajóṣasā uṣásā sū́ryeṇa córjaṃ no dhattamaśvinā.
      Conquer your foes, protect us, praise your worshippers; bestow upon us progeny and affluence.
      Accordant, of one mind with Surya and with Dawn, O Asvins, grant us vigorous strength.

Declension

edit
Neuter a-stem declension of स्तुत (stutá)
Singular Dual Plural
Nominative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Vocative स्तुत
stúta
स्तुते
stúte
स्तुतानि / स्तुता¹
stútāni / stútā¹
Accusative स्तुतम्
stutám
स्तुते
stuté
स्तुतानि / स्तुता¹
stutā́ni / stutā́¹
Instrumental स्तुतेन
stuténa
स्तुताभ्याम्
stutā́bhyām
स्तुतैः / स्तुतेभिः¹
stutaíḥ / stutébhiḥ¹
Dative स्तुताय
stutā́ya
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Ablative स्तुतात्
stutā́t
स्तुताभ्याम्
stutā́bhyām
स्तुतेभ्यः
stutébhyaḥ
Genitive स्तुतस्य
stutásya
स्तुतयोः
stutáyoḥ
स्तुतानाम्
stutā́nām
Locative स्तुते
stuté
स्तुतयोः
stutáyoḥ
स्तुतेषु
stutéṣu
Notes
  • ¹Vedic

References

edit