स्थिरता

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit स्थिरता (sthiratā).

Pronunciation

edit
  • (Delhi) IPA(key): /st̪ʰɪɾ.t̪ɑː/, [st̪ʰɪɾ.t̪äː]

Noun

edit

स्थिरता (sthirtāf

  1. stability
    स्थिरता होनाsthirtā honāto have stability
    राजनैतिक स्थिरताrājnaitik sthirtāpolitical stability

Declension

edit
edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

स्थिर (sthira) +‎ -ता (-tā)

Pronunciation

edit

Noun

edit

स्थिरता (sthiratā) stemf

  1. stability; firmness
  2. tranquility
  3. permanence
  4. hardness

Declension

edit
Feminine ā-stem declension of स्थिरता (sthiratā)
Singular Dual Plural
Nominative स्थिरता
sthiratā
स्थिरते
sthirate
स्थिरताः
sthiratāḥ
Vocative स्थिरते
sthirate
स्थिरते
sthirate
स्थिरताः
sthiratāḥ
Accusative स्थिरताम्
sthiratām
स्थिरते
sthirate
स्थिरताः
sthiratāḥ
Instrumental स्थिरतया / स्थिरता¹
sthiratayā / sthiratā¹
स्थिरताभ्याम्
sthiratābhyām
स्थिरताभिः
sthiratābhiḥ
Dative स्थिरतायै
sthiratāyai
स्थिरताभ्याम्
sthiratābhyām
स्थिरताभ्यः
sthiratābhyaḥ
Ablative स्थिरतायाः / स्थिरतायै²
sthiratāyāḥ / sthiratāyai²
स्थिरताभ्याम्
sthiratābhyām
स्थिरताभ्यः
sthiratābhyaḥ
Genitive स्थिरतायाः / स्थिरतायै²
sthiratāyāḥ / sthiratāyai²
स्थिरतयोः
sthiratayoḥ
स्थिरतानाम्
sthiratānām
Locative स्थिरतायाम्
sthiratāyām
स्थिरतयोः
sthiratayoḥ
स्थिरतासु
sthiratāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas