स्वभावज

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From स्वभाव (svabhāva, nature) +‎ -ज (-ja, born).

Pronunciation

edit

Adjective

edit

स्वभावज (svabhāvaja) stem

  1. innate, natural, inborn
    Synonyms: स्वाभाविक (svābhāvika), प्राकृतिक (prākṛtika), प्रकृतिज (prakṛtija)
    • c. 400 BCE, Bhagavad Gītā 18.42:
      शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
      ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्
      śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca.
      jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam.
      Peacefulness, self-control, austerity, purity, patience, honesty, knowledge, wisdom and religiousness are the natural deeds of a Brāhmaṇa.

Declension

edit
Masculine a-stem declension of स्वभावज (svabhāvaja)
Singular Dual Plural
Nominative स्वभावजः
svabhāvajaḥ
स्वभावजौ / स्वभावजा¹
svabhāvajau / svabhāvajā¹
स्वभावजाः / स्वभावजासः¹
svabhāvajāḥ / svabhāvajāsaḥ¹
Vocative स्वभावज
svabhāvaja
स्वभावजौ / स्वभावजा¹
svabhāvajau / svabhāvajā¹
स्वभावजाः / स्वभावजासः¹
svabhāvajāḥ / svabhāvajāsaḥ¹
Accusative स्वभावजम्
svabhāvajam
स्वभावजौ / स्वभावजा¹
svabhāvajau / svabhāvajā¹
स्वभावजान्
svabhāvajān
Instrumental स्वभावजेन
svabhāvajena
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजैः / स्वभावजेभिः¹
svabhāvajaiḥ / svabhāvajebhiḥ¹
Dative स्वभावजाय
svabhāvajāya
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजेभ्यः
svabhāvajebhyaḥ
Ablative स्वभावजात्
svabhāvajāt
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजेभ्यः
svabhāvajebhyaḥ
Genitive स्वभावजस्य
svabhāvajasya
स्वभावजयोः
svabhāvajayoḥ
स्वभावजानाम्
svabhāvajānām
Locative स्वभावजे
svabhāvaje
स्वभावजयोः
svabhāvajayoḥ
स्वभावजेषु
svabhāvajeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वभावजा (svabhāvajā)
Singular Dual Plural
Nominative स्वभावजा
svabhāvajā
स्वभावजे
svabhāvaje
स्वभावजाः
svabhāvajāḥ
Vocative स्वभावजे
svabhāvaje
स्वभावजे
svabhāvaje
स्वभावजाः
svabhāvajāḥ
Accusative स्वभावजाम्
svabhāvajām
स्वभावजे
svabhāvaje
स्वभावजाः
svabhāvajāḥ
Instrumental स्वभावजया / स्वभावजा¹
svabhāvajayā / svabhāvajā¹
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजाभिः
svabhāvajābhiḥ
Dative स्वभावजायै
svabhāvajāyai
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजाभ्यः
svabhāvajābhyaḥ
Ablative स्वभावजायाः / स्वभावजायै²
svabhāvajāyāḥ / svabhāvajāyai²
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजाभ्यः
svabhāvajābhyaḥ
Genitive स्वभावजायाः / स्वभावजायै²
svabhāvajāyāḥ / svabhāvajāyai²
स्वभावजयोः
svabhāvajayoḥ
स्वभावजानाम्
svabhāvajānām
Locative स्वभावजायाम्
svabhāvajāyām
स्वभावजयोः
svabhāvajayoḥ
स्वभावजासु
svabhāvajāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वभावज (svabhāvaja)
Singular Dual Plural
Nominative स्वभावजम्
svabhāvajam
स्वभावजे
svabhāvaje
स्वभावजानि / स्वभावजा¹
svabhāvajāni / svabhāvajā¹
Vocative स्वभावज
svabhāvaja
स्वभावजे
svabhāvaje
स्वभावजानि / स्वभावजा¹
svabhāvajāni / svabhāvajā¹
Accusative स्वभावजम्
svabhāvajam
स्वभावजे
svabhāvaje
स्वभावजानि / स्वभावजा¹
svabhāvajāni / svabhāvajā¹
Instrumental स्वभावजेन
svabhāvajena
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजैः / स्वभावजेभिः¹
svabhāvajaiḥ / svabhāvajebhiḥ¹
Dative स्वभावजाय
svabhāvajāya
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजेभ्यः
svabhāvajebhyaḥ
Ablative स्वभावजात्
svabhāvajāt
स्वभावजाभ्याम्
svabhāvajābhyām
स्वभावजेभ्यः
svabhāvajebhyaḥ
Genitive स्वभावजस्य
svabhāvajasya
स्वभावजयोः
svabhāvajayoḥ
स्वभावजानाम्
svabhāvajānām
Locative स्वभावजे
svabhāvaje
स्वभावजयोः
svabhāvajayoḥ
स्वभावजेषु
svabhāvajeṣu
Notes
  • ¹Vedic

References

edit