Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *ǰʰantŕ̥ (striker, slayer), from Proto-Indo-European *gʷʰén-tōr ~ *gʷʰn̥-tr-és (striker, slayer), from *gʷʰen- (to slay, strike). Cognate with Avestan 𐬘𐬀𐬧𐬙𐬀𐬭 (jaṇtar, striker, smasher, smiter) and Old Persian 𐎩𐎫𐎼 (j-t-r /⁠jaⁿtar⁠/, smiter, crusher). By surface analysis, हन् (han) +‎ -तृ (-tṛ).

Pronunciation edit

Noun edit

हन्तृ (hantṛ́ or hántṛ) stemm (root हन्)

  1. a killer, slayer, murderer
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.87.22:
      परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।
      धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥
      pári tvāgne púraṃ vayáṃ vípraṃ sahasya dhīmahi.
      dhṛṣádvarṇaṃ divédive hantā́raṃ bhaṅgurā́vatām.
      Day by day, we set thee round us as a fort, victorious Agni, thee a Sage, of heroic race, killer of the treacherous.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.08.1:
      नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च
      namo agrevadhāya ca dūrevadhāya ca namo hantre ca hanīyase ca
      Homage to him [Rudra] who slays from the front, to him who slays from a distance. Homage to the slayer and the most destructive.

Declension edit

Masculine ṛ-stem declension of हन्तृ (hantṛ́)
Singular Dual Plural
Nominative हन्ता
hantā́
हन्तारौ / हन्तारा¹
hantā́rau / hantā́rā¹
हन्तारः
hantā́raḥ
Vocative हन्तः
hántaḥ
हन्तारौ / हन्तारा¹
hántārau / hántārā¹
हन्तारः
hántāraḥ
Accusative हन्तारम्
hantā́ram
हन्तारौ / हन्तारा¹
hantā́rau / hantā́rā¹
हन्तॄन्
hantṝ́n
Instrumental हन्त्रा
hantrā́
हन्तृभ्याम्
hantṛ́bhyām
हन्तृभिः
hantṛ́bhiḥ
Dative हन्त्रे
hantré
हन्तृभ्याम्
hantṛ́bhyām
हन्तृभ्यः
hantṛ́bhyaḥ
Ablative हन्तुः
hantúḥ
हन्तृभ्याम्
hantṛ́bhyām
हन्तृभ्यः
hantṛ́bhyaḥ
Genitive हन्तुः
hantúḥ
हन्त्रोः
hantróḥ
हन्तॄणाम्
hantṝṇā́m
Locative हन्तरि
hantári
हन्त्रोः
hantróḥ
हन्तृषु
hantṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of हन्तृ (hántṛ)
Singular Dual Plural
Nominative हन्ता
hántā
हन्तारौ / हन्तारा¹
hántārau / hántārā¹
हन्तारः
hántāraḥ
Vocative हन्तः
hántaḥ
हन्तारौ / हन्तारा¹
hántārau / hántārā¹
हन्तारः
hántāraḥ
Accusative हन्तारम्
hántāram
हन्तारौ / हन्तारा¹
hántārau / hántārā¹
हन्तॄन्
hántṝn
Instrumental हन्त्रा
hántrā
हन्तृभ्याम्
hántṛbhyām
हन्तृभिः
hántṛbhiḥ
Dative हन्त्रे
hántre
हन्तृभ्याम्
hántṛbhyām
हन्तृभ्यः
hántṛbhyaḥ
Ablative हन्तुः
hántuḥ
हन्तृभ्याम्
hántṛbhyām
हन्तृभ्यः
hántṛbhyaḥ
Genitive हन्तुः
hántuḥ
हन्त्रोः
hántroḥ
हन्तॄणाम्
hántṝṇām
Locative हन्तरि
hántari
हन्त्रोः
hántroḥ
हन्तृषु
hántṛṣu
Notes
  • ¹Vedic

Related terms edit

Descendants edit

  • Pali: hantar
  • Prakrit: 𑀳𑀁𑀢𑀼 (haṃtu)

References edit