Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of हरिण (hariṇa, deer).

Pronunciation

edit

Adjective

edit

हारिण (hāriṇa) stem

  1. relating to a deer, coming from a deer

Declension

edit
Masculine a-stem declension of हारिण (hāriṇa)
Singular Dual Plural
Nominative हारिणः
hāriṇaḥ
हारिणौ / हारिणा¹
hāriṇau / hāriṇā¹
हारिणाः / हारिणासः¹
hāriṇāḥ / hāriṇāsaḥ¹
Vocative हारिण
hāriṇa
हारिणौ / हारिणा¹
hāriṇau / hāriṇā¹
हारिणाः / हारिणासः¹
hāriṇāḥ / hāriṇāsaḥ¹
Accusative हारिणम्
hāriṇam
हारिणौ / हारिणा¹
hāriṇau / hāriṇā¹
हारिणान्
hāriṇān
Instrumental हारिणेन
hāriṇena
हारिणाभ्याम्
hāriṇābhyām
हारिणैः / हारिणेभिः¹
hāriṇaiḥ / hāriṇebhiḥ¹
Dative हारिणाय
hāriṇāya
हारिणाभ्याम्
hāriṇābhyām
हारिणेभ्यः
hāriṇebhyaḥ
Ablative हारिणात्
hāriṇāt
हारिणाभ्याम्
hāriṇābhyām
हारिणेभ्यः
hāriṇebhyaḥ
Genitive हारिणस्य
hāriṇasya
हारिणयोः
hāriṇayoḥ
हारिणानाम्
hāriṇānām
Locative हारिणे
hāriṇe
हारिणयोः
hāriṇayoḥ
हारिणेषु
hāriṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of हारिणी (hāriṇī)
Singular Dual Plural
Nominative हारिणी
hāriṇī
हारिण्यौ / हारिणी¹
hāriṇyau / hāriṇī¹
हारिण्यः / हारिणीः¹
hāriṇyaḥ / hāriṇīḥ¹
Vocative हारिणि
hāriṇi
हारिण्यौ / हारिणी¹
hāriṇyau / hāriṇī¹
हारिण्यः / हारिणीः¹
hāriṇyaḥ / hāriṇīḥ¹
Accusative हारिणीम्
hāriṇīm
हारिण्यौ / हारिणी¹
hāriṇyau / hāriṇī¹
हारिणीः
hāriṇīḥ
Instrumental हारिण्या
hāriṇyā
हारिणीभ्याम्
hāriṇībhyām
हारिणीभिः
hāriṇībhiḥ
Dative हारिण्यै
hāriṇyai
हारिणीभ्याम्
hāriṇībhyām
हारिणीभ्यः
hāriṇībhyaḥ
Ablative हारिण्याः / हारिण्यै²
hāriṇyāḥ / hāriṇyai²
हारिणीभ्याम्
hāriṇībhyām
हारिणीभ्यः
hāriṇībhyaḥ
Genitive हारिण्याः / हारिण्यै²
hāriṇyāḥ / hāriṇyai²
हारिण्योः
hāriṇyoḥ
हारिणीनाम्
hāriṇīnām
Locative हारिण्याम्
hāriṇyām
हारिण्योः
hāriṇyoḥ
हारिणीषु
hāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हारिण (hāriṇa)
Singular Dual Plural
Nominative हारिणम्
hāriṇam
हारिणे
hāriṇe
हारिणानि / हारिणा¹
hāriṇāni / hāriṇā¹
Vocative हारिण
hāriṇa
हारिणे
hāriṇe
हारिणानि / हारिणा¹
hāriṇāni / hāriṇā¹
Accusative हारिणम्
hāriṇam
हारिणे
hāriṇe
हारिणानि / हारिणा¹
hāriṇāni / hāriṇā¹
Instrumental हारिणेन
hāriṇena
हारिणाभ्याम्
hāriṇābhyām
हारिणैः / हारिणेभिः¹
hāriṇaiḥ / hāriṇebhiḥ¹
Dative हारिणाय
hāriṇāya
हारिणाभ्याम्
hāriṇābhyām
हारिणेभ्यः
hāriṇebhyaḥ
Ablative हारिणात्
hāriṇāt
हारिणाभ्याम्
hāriṇābhyām
हारिणेभ्यः
hāriṇebhyaḥ
Genitive हारिणस्य
hāriṇasya
हारिणयोः
hāriṇayoḥ
हारिणानाम्
hāriṇānām
Locative हारिणे
hāriṇe
हारिणयोः
hāriṇayoḥ
हारिणेषु
hāriṇeṣu
Notes
  • ¹Vedic

Noun

edit

हारिण (hāriṇa) stemn

  1. venison; flesh of deer
    • c. 400 BCE, Mahābhārata Sabha Parva.Chapter 4:
      ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः।
      अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः॥
      साज्येन पायसेनैव मधुना मिश्रितेन च।
      भक्ष्यैर् मूलैः फलैश् चैव मांसैर् वाराहहारिणैः
      tataḥ praveśanaṃ tasyāṃ cakre rājā yudhiṣṭhiraḥ.
      ayutaṃ bhojayitvā tu brāhmaṇānāṃ narādhipaḥ.
      sājyena pāyasenaiva madhunā miśritena ca.
      bhakṣyair mūlaiḥ phalaiś caiva māṃsair vārāhahāriṇaiḥ.
      Then that chief of men, king Yudhishthira, entered that palatial sabha having first fed ten thousand Brahmanas with preparations of milk and rice mixed with clarified butter and honey with fruits and roots, and with boar-meat and venison.
    • c. 200 BCE – 200 CE, Manusmṛti 3.268:
      द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
      औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
      dvau māsau matsyamāṃsena trīn māsān hāriṇena tu.
      aurabhreṇātha caturaḥ śākunenātha pañca vai.
      [The Pitṛs are satisfied] for two months, with fish-meat; for three months with deer-meat;
      for four months with sheep-meat; for five months with bird-meat.

Declension

edit
Neuter a-stem declension of हारिण (hāriṇa)
Singular Dual Plural
Nominative हारिणम्
hāriṇam
हारिणे
hāriṇe
हारिणानि / हारिणा¹
hāriṇāni / hāriṇā¹
Vocative हारिण
hāriṇa
हारिणे
hāriṇe
हारिणानि / हारिणा¹
hāriṇāni / hāriṇā¹
Accusative हारिणम्
hāriṇam
हारिणे
hāriṇe
हारिणानि / हारिणा¹
hāriṇāni / hāriṇā¹
Instrumental हारिणेन
hāriṇena
हारिणाभ्याम्
hāriṇābhyām
हारिणैः / हारिणेभिः¹
hāriṇaiḥ / hāriṇebhiḥ¹
Dative हारिणाय
hāriṇāya
हारिणाभ्याम्
hāriṇābhyām
हारिणेभ्यः
hāriṇebhyaḥ
Ablative हारिणात्
hāriṇāt
हारिणाभ्याम्
hāriṇābhyām
हारिणेभ्यः
hāriṇebhyaḥ
Genitive हारिणस्य
hāriṇasya
हारिणयोः
hāriṇayoḥ
हारिणानाम्
hāriṇānām
Locative हारिणे
hāriṇe
हारिणयोः
hāriṇayoḥ
हारिणेषु
hāriṇeṣu
Notes
  • ¹Vedic

References

edit