Sanskrit edit

Etymology edit

Vṛddhi derivative of हृद् (hṛd).

Pronunciation edit

Adjective edit

हार्द (hā́rda) stem

  1. relating to or being in the heart

Declension edit

Masculine a-stem declension of हार्द (hā́rda)
Singular Dual Plural
Nominative हार्दः
hā́rdaḥ
हार्दौ / हार्दा¹
hā́rdau / hā́rdā¹
हार्दाः / हार्दासः¹
hā́rdāḥ / hā́rdāsaḥ¹
Vocative हार्द
hā́rda
हार्दौ / हार्दा¹
hā́rdau / hā́rdā¹
हार्दाः / हार्दासः¹
hā́rdāḥ / hā́rdāsaḥ¹
Accusative हार्दम्
hā́rdam
हार्दौ / हार्दा¹
hā́rdau / hā́rdā¹
हार्दान्
hā́rdān
Instrumental हार्देन
hā́rdena
हार्दाभ्याम्
hā́rdābhyām
हार्दैः / हार्देभिः¹
hā́rdaiḥ / hā́rdebhiḥ¹
Dative हार्दाय
hā́rdāya
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Ablative हार्दात्
hā́rdāt
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Genitive हार्दस्य
hā́rdasya
हार्दयोः
hā́rdayoḥ
हार्दानाम्
hā́rdānām
Locative हार्दे
hā́rde
हार्दयोः
hā́rdayoḥ
हार्देषु
hā́rdeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हार्दा (hā́rdā)
Singular Dual Plural
Nominative हार्दा
hā́rdā
हार्दे
hā́rde
हार्दाः
hā́rdāḥ
Vocative हार्दे
hā́rde
हार्दे
hā́rde
हार्दाः
hā́rdāḥ
Accusative हार्दाम्
hā́rdām
हार्दे
hā́rde
हार्दाः
hā́rdāḥ
Instrumental हार्दया / हार्दा¹
hā́rdayā / hā́rdā¹
हार्दाभ्याम्
hā́rdābhyām
हार्दाभिः
hā́rdābhiḥ
Dative हार्दायै
hā́rdāyai
हार्दाभ्याम्
hā́rdābhyām
हार्दाभ्यः
hā́rdābhyaḥ
Ablative हार्दायाः / हार्दायै²
hā́rdāyāḥ / hā́rdāyai²
हार्दाभ्याम्
hā́rdābhyām
हार्दाभ्यः
hā́rdābhyaḥ
Genitive हार्दायाः / हार्दायै²
hā́rdāyāḥ / hā́rdāyai²
हार्दयोः
hā́rdayoḥ
हार्दानाम्
hā́rdānām
Locative हार्दायाम्
hā́rdāyām
हार्दयोः
hā́rdayoḥ
हार्दासु
hā́rdāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हार्द (hā́rda)
Singular Dual Plural
Nominative हार्दम्
hā́rdam
हार्दे
hā́rde
हार्दानि / हार्दा¹
hā́rdāni / hā́rdā¹
Vocative हार्द
hā́rda
हार्दे
hā́rde
हार्दानि / हार्दा¹
hā́rdāni / hā́rdā¹
Accusative हार्दम्
hā́rdam
हार्दे
hā́rde
हार्दानि / हार्दा¹
hā́rdāni / hā́rdā¹
Instrumental हार्देन
hā́rdena
हार्दाभ्याम्
hā́rdābhyām
हार्दैः / हार्देभिः¹
hā́rdaiḥ / hā́rdebhiḥ¹
Dative हार्दाय
hā́rdāya
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Ablative हार्दात्
hā́rdāt
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Genitive हार्दस्य
hā́rdasya
हार्दयोः
hā́rdayoḥ
हार्दानाम्
hā́rdānām
Locative हार्दे
hā́rde
हार्दयोः
hā́rdayoḥ
हार्देषु
hā́rdeṣu
Notes
  • ¹Vedic

Noun edit

हार्द (hā́rda) stemn

  1. love, kindness, affection for
  2. meaning, intention, purpose

Declension edit

Neuter a-stem declension of हार्द (hārda)
Singular Dual Plural
Nominative हार्दम्
hārdam
हार्दे
hārde
हार्दानि / हार्दा¹
hārdāni / hārdā¹
Vocative हार्द
hārda
हार्दे
hārde
हार्दानि / हार्दा¹
hārdāni / hārdā¹
Accusative हार्दम्
hārdam
हार्दे
hārde
हार्दानि / हार्दा¹
hārdāni / hārdā¹
Instrumental हार्देन
hārdena
हार्दाभ्याम्
hārdābhyām
हार्दैः / हार्देभिः¹
hārdaiḥ / hārdebhiḥ¹
Dative हार्दाय
hārdāya
हार्दाभ्याम्
hārdābhyām
हार्देभ्यः
hārdebhyaḥ
Ablative हार्दात्
hārdāt
हार्दाभ्याम्
hārdābhyām
हार्देभ्यः
hārdebhyaḥ
Genitive हार्दस्य
hārdasya
हार्दयोः
hārdayoḥ
हार्दानाम्
hārdānām
Locative हार्दे
hārde
हार्दयोः
hārdayoḥ
हार्देषु
hārdeṣu
Notes
  • ¹Vedic

References edit