Old Awadhi

edit

Etymology

edit

    Borrowed from Sanskrit चारु (cāru).

    Adjective

    edit

    𑂒𑂰𑂩𑂳 (cāru) (Devanagari चारु)

    1. beautiful
      • c. 1500s CE, Tulsīdās, Rāmacaritamānasa :
        𑂮𑂩𑂠 𑂧𑂨𑂁𑂍 𑂥𑂠𑂢 𑂓𑂥𑂱 𑂮𑂲𑂁𑂫𑂰 𑃀
        𑂒𑂰𑂩𑂳 𑂍𑂣𑂷𑂪 𑂒𑂱𑂥𑂳𑂍 𑂠𑂩 𑂏𑂹𑂩𑂲𑂫𑂰 𑃁
        sarada mayaṃka badana chabi sīṃvā .
        cāru kapola cibuka dara grīvā .
        The moon of the Sharad Purnima is the outline of the image of his face,
        Beautiful are his cheek and chin, and his neck is like the shankha.

    Sanskrit

    edit

    Alternative scripts

    edit

    Adjective

    edit

    𑂒𑂰𑂩𑂳 (cā́ru) stem

    1. Kaithi script form of चारु

    Declension

    edit
    Masculine u-stem declension of चारु
    singular dual plural
    nominative चारुः (cāruḥ) चारू (cārū) चारवः (cāravaḥ)
    vocative चारो (cāro) चारू (cārū) चारवः (cāravaḥ)
    accusative चारुम् (cārum) चारू (cārū) चारून् (cārūn)
    instrumental चारुणा (cāruṇā)
    चार्वा¹ (cārvā¹)
    चारुभ्याम् (cārubhyām) चारुभिः (cārubhiḥ)
    dative चारवे (cārave)
    चार्वे¹ (cārve¹)
    चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
    ablative चारोः (cāroḥ)
    चार्वः¹ (cārvaḥ¹)
    चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
    genitive चारोः (cāroḥ)
    चार्वः¹ (cārvaḥ¹)
    चार्वोः (cārvoḥ) चारूणाम् (cārūṇām)
    locative चारौ (cārau) चार्वोः (cārvoḥ) चारुषु (cāruṣu)
    • ¹Vedic
    Feminine ī-stem declension of चार्वी
    singular dual plural
    nominative चार्वी (cārvī) चार्व्यौ (cārvyau)
    चार्वी¹ (cārvī¹)
    चार्व्यः (cārvyaḥ)
    चार्वीः¹ (cārvīḥ¹)
    vocative चार्वि (cārvi) चार्व्यौ (cārvyau)
    चार्वी¹ (cārvī¹)
    चार्व्यः (cārvyaḥ)
    चार्वीः¹ (cārvīḥ¹)
    accusative चार्वीम् (cārvīm) चार्व्यौ (cārvyau)
    चार्वी¹ (cārvī¹)
    चार्वीः (cārvīḥ)
    instrumental चार्व्या (cārvyā) चार्वीभ्याम् (cārvībhyām) चार्वीभिः (cārvībhiḥ)
    dative चार्व्यै (cārvyai) चार्वीभ्याम् (cārvībhyām) चार्वीभ्यः (cārvībhyaḥ)
    ablative चार्व्याः (cārvyāḥ)
    चार्व्यै² (cārvyai²)
    चार्वीभ्याम् (cārvībhyām) चार्वीभ्यः (cārvībhyaḥ)
    genitive चार्व्याः (cārvyāḥ)
    चार्व्यै² (cārvyai²)
    चार्व्योः (cārvyoḥ) चार्वीणाम् (cārvīṇām)
    locative चार्व्याम् (cārvyām) चार्व्योः (cārvyoḥ) चार्वीषु (cārvīṣu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter u-stem declension of चारु
    singular dual plural
    nominative चारु (cāru) चारुणी (cāruṇī) चारूणि (cārūṇi)
    चारु¹ (cāru¹)
    चारू¹ (cārū¹)
    vocative चारु (cāru)
    चारो (cāro)
    चारुणी (cāruṇī) चारूणि (cārūṇi)
    चारु¹ (cāru¹)
    चारू¹ (cārū¹)
    accusative चारु (cāru) चारुणी (cāruṇī) चारूणि (cārūṇi)
    चारु¹ (cāru¹)
    चारू¹ (cārū¹)
    instrumental चारुणा (cāruṇā)
    चार्वा¹ (cārvā¹)
    चारुभ्याम् (cārubhyām) चारुभिः (cārubhiḥ)
    dative चारुणे (cāruṇe)
    चारवे¹ (cārave¹)
    चार्वे¹ (cārve¹)
    चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
    ablative चारुणः (cāruṇaḥ)
    चारोः¹ (cāroḥ¹)
    चार्वः¹ (cārvaḥ¹)
    चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
    genitive चारुणः (cāruṇaḥ)
    चारोः¹ (cāroḥ¹)
    चार्वः¹ (cārvaḥ¹)
    चारुणोः (cāruṇoḥ) चारूणाम् (cārūṇām)
    locative चारुणि (cāruṇi)
    चारौ¹ (cārau¹)
    चारुणोः (cāruṇoḥ) चारुषु (cāruṣu)
    • ¹Vedic