चारु
Sanskrit edit
Etymology edit
From Proto-Indo-European *kéh₂ros, from *keh₂- (“to desire, to wish”). Cognate with Latin cārus and Latvian kārs.
Adjective edit
चारु • (cāru)
- (√2. चन्) agreeable, approved, esteemed, beloved, endeared, (Lat.) चरुस्, dear (with dat. or loc. of the person)
- pleasing, lovely, beautiful, pretty
Declension edit
Masculine u-stem declension of चारु (cā́ru) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | चारुः cā́ruḥ |
चारू cā́rū |
चारवः cā́ravaḥ |
Vocative | चारो cā́ro |
चारू cā́rū |
चारवः cā́ravaḥ |
Accusative | चारुम् cā́rum |
चारू cā́rū |
चारून् cā́rūn |
Instrumental | चारुणा / चार्वा¹ cā́ruṇā / cā́rvā¹ |
चारुभ्याम् cā́rubhyām |
चारुभिः cā́rubhiḥ |
Dative | चारवे / चार्वे² cā́rave / cā́rve² |
चारुभ्याम् cā́rubhyām |
चारुभ्यः cā́rubhyaḥ |
Ablative | चारोः / चार्वः² cā́roḥ / cā́rvaḥ² |
चारुभ्याम् cā́rubhyām |
चारुभ्यः cā́rubhyaḥ |
Genitive | चारोः / चार्वः² cā́roḥ / cā́rvaḥ² |
चार्वोः cā́rvoḥ |
चारूणाम् cā́rūṇām |
Locative | चारौ cā́rau |
चार्वोः cā́rvoḥ |
चारुषु cā́ruṣu |
Notes |
|
Feminine i-stem declension of चार्वि (cā́rvi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | चार्विः cā́rviḥ |
चार्वी cā́rvī |
चार्वयः cā́rvayaḥ |
Vocative | चार्वे cā́rve |
चार्वी cā́rvī |
चार्वयः cā́rvayaḥ |
Accusative | चार्विम् cā́rvim |
चार्वी cā́rvī |
चार्वीः cā́rvīḥ |
Instrumental | चार्व्या cā́rvyā |
चार्विभ्याम् cā́rvibhyām |
चार्विभिः cā́rvibhiḥ |
Dative | चार्वये / चार्व्ये¹ / चार्व्यै² cā́rvaye / cā́rvye¹ / cā́rvyai² |
चार्विभ्याम् cā́rvibhyām |
चार्विभ्यः cā́rvibhyaḥ |
Ablative | चार्वेः / चार्व्याः² cā́rveḥ / cā́rvyāḥ² |
चार्विभ्याम् cā́rvibhyām |
चार्विभ्यः cā́rvibhyaḥ |
Genitive | चार्वेः / चार्व्याः² cā́rveḥ / cā́rvyāḥ² |
चार्व्योः cā́rvyoḥ |
चार्वीणाम् cā́rvīṇām |
Locative | चार्वौ / चार्व्याम्² cā́rvau / cā́rvyām² |
चार्व्योः cā́rvyoḥ |
चार्विषु cā́rviṣu |
Notes |
|
Neuter u-stem declension of चारु (cā́ru) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | चारु cā́ru |
चारुणी cā́ruṇī |
चारू / चारु / चारूणि¹ cā́rū / cā́ru / cā́rūṇi¹ |
Vocative | चारु / चारो cā́ru / cā́ro |
चारुणी cā́ruṇī |
चारू / चारु / चारूणि¹ cā́rū / cā́ru / cā́rūṇi¹ |
Accusative | चारु cā́ru |
चारुणी cā́ruṇī |
चारू / चारु / चारूणि¹ cā́rū / cā́ru / cā́rūṇi¹ |
Instrumental | चारुणा / चार्वा² cā́ruṇā / cā́rvā² |
चारुभ्याम् cā́rubhyām |
चारुभिः cā́rubhiḥ |
Dative | चारवे / चार्वे³ cā́rave / cā́rve³ |
चारुभ्याम् cā́rubhyām |
चारुभ्यः cā́rubhyaḥ |
Ablative | चारोः / चारुणः¹ / चार्वः³ cā́roḥ / cā́ruṇaḥ¹ / cā́rvaḥ³ |
चारुभ्याम् cā́rubhyām |
चारुभ्यः cā́rubhyaḥ |
Genitive | चारोः / चारुणः¹ / चार्वः³ cā́roḥ / cā́ruṇaḥ¹ / cā́rvaḥ³ |
चारुणोः cā́ruṇoḥ |
चारूणाम् cā́rūṇām |
Locative | चारुणि cā́ruṇi |
चारुणोः cā́ruṇoḥ |
चारुषु cā́ruṣu |
Notes |
|
Noun edit
चारु • (cāru) root form, m
- (music) a particular वासक (vāsaka)
- name of बृहस्पति (bṛhaspati)
- name of a son of कृष्ण (kṛṣṇa)
- name of a चक्र-वर्तिन् (cakra-vartin)
Noun edit
चारु • (cāru) root form, n
Descendants edit
- → Telugu: చారువు (cāruvu)
References edit
- Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899