Sanskrit edit

Etymology edit

From Proto-Indo-European *kéh₂ros, from *keh₂- (to desire, to wish). Cognate with Latin cārus and Latvian kārs.

Adjective edit

चारु (cāru)

  1. (√2. चन्) agreeable, approved, esteemed, beloved, endeared, (Lat.) चरुस्, dear (with dat. or loc. of the person)
  2. pleasing, lovely, beautiful, pretty

Declension edit

Masculine u-stem declension of चारु (cā́ru)
Singular Dual Plural
Nominative चारुः
cā́ruḥ
चारू
cā́rū
चारवः
cā́ravaḥ
Vocative चारो
cā́ro
चारू
cā́rū
चारवः
cā́ravaḥ
Accusative चारुम्
cā́rum
चारू
cā́rū
चारून्
cā́rūn
Instrumental चारुणा / चार्वा¹
cā́ruṇā / cā́rvā¹
चारुभ्याम्
cā́rubhyām
चारुभिः
cā́rubhiḥ
Dative चारवे / चार्वे²
cā́rave / cā́rve²
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Ablative चारोः / चार्वः²
cā́roḥ / cā́rvaḥ²
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Genitive चारोः / चार्वः²
cā́roḥ / cā́rvaḥ²
चार्वोः
cā́rvoḥ
चारूणाम्
cā́rūṇām
Locative चारौ
cā́rau
चार्वोः
cā́rvoḥ
चारुषु
cā́ruṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of चार्वि (cā́rvi)
Singular Dual Plural
Nominative चार्विः
cā́rviḥ
चार्वी
cā́rvī
चार्वयः
cā́rvayaḥ
Vocative चार्वे
cā́rve
चार्वी
cā́rvī
चार्वयः
cā́rvayaḥ
Accusative चार्विम्
cā́rvim
चार्वी
cā́rvī
चार्वीः
cā́rvīḥ
Instrumental चार्व्या
cā́rvyā
चार्विभ्याम्
cā́rvibhyām
चार्विभिः
cā́rvibhiḥ
Dative चार्वये / चार्व्ये¹ / चार्व्यै²
cā́rvaye / cā́rvye¹ / cā́rvyai²
चार्विभ्याम्
cā́rvibhyām
चार्विभ्यः
cā́rvibhyaḥ
Ablative चार्वेः / चार्व्याः²
cā́rveḥ / cā́rvyāḥ²
चार्विभ्याम्
cā́rvibhyām
चार्विभ्यः
cā́rvibhyaḥ
Genitive चार्वेः / चार्व्याः²
cā́rveḥ / cā́rvyāḥ²
चार्व्योः
cā́rvyoḥ
चार्वीणाम्
cā́rvīṇām
Locative चार्वौ / चार्व्याम्²
cā́rvau / cā́rvyām²
चार्व्योः
cā́rvyoḥ
चार्विषु
cā́rviṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of चारु (cā́ru)
Singular Dual Plural
Nominative चारु
cā́ru
चारुणी
cā́ruṇī
चारू / चारु / चारूणि¹
cā́rū / cā́ru / cā́rūṇi¹
Vocative चारु / चारो
cā́ru / cā́ro
चारुणी
cā́ruṇī
चारू / चारु / चारूणि¹
cā́rū / cā́ru / cā́rūṇi¹
Accusative चारु
cā́ru
चारुणी
cā́ruṇī
चारू / चारु / चारूणि¹
cā́rū / cā́ru / cā́rūṇi¹
Instrumental चारुणा / चार्वा²
cā́ruṇā / cā́rvā²
चारुभ्याम्
cā́rubhyām
चारुभिः
cā́rubhiḥ
Dative चारवे / चार्वे³
cā́rave / cā́rve³
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Ablative चारोः / चारुणः¹ / चार्वः³
cā́roḥ / cā́ruṇaḥ¹ / cā́rvaḥ³
चारुभ्याम्
cā́rubhyām
चारुभ्यः
cā́rubhyaḥ
Genitive चारोः / चारुणः¹ / चार्वः³
cā́roḥ / cā́ruṇaḥ¹ / cā́rvaḥ³
चारुणोः
cā́ruṇoḥ
चारूणाम्
cā́rūṇām
Locative चारुणि
cā́ruṇi
चारुणोः
cā́ruṇoḥ
चारुषु
cā́ruṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun edit

चारु (cāru) root formm

  1. (music) a particular वासक (vāsaka)
  2. name of बृहस्पति (bṛhaspati)
  3. name of a son of कृष्ण (kṛṣṇa)
  4. name of a चक्र-वर्तिन् (cakra-vartin)

Noun edit

चारु (cāru) root formn

  1. (v.l. for वर) saffron
  2. splendour
  3. moonlight
  4. intelligence
  5. name of कुबेर (kubera)'s wife

Descendants edit

  • Telugu: చారువు (cāruvu)

References edit

  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899