Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    From -अन (-ana) +‎ -ईय (-īya).

    Pronunciation

    edit

    Suffix

    edit

    -अनीय (-anīya)

    1. -able
    2. that which should, can or may be done
      गम् (gam, to go) + ‎-अनीय (-anīya) → ‎गमनीय (gamanīya, that which can, should or is to be reached or gone to)
      कृ (kṛ, to do) + ‎-अनीय (-anīya) → ‎करणीय (karaṇīya, that which can, should or is to be done)

    Usage notes

    edit

    -अनीय (-anīya) shows ability, compulsion, intention or obligation.

    It is added to the root form of a verb to form an adjective. For example गम् (gam, to go) becomes गमनीय (gamanīya), which means accessible, reachable, or that which should be reached or gone to.

    The subject in a sentence using -अनीय (-anīya) is generally in the passive voice. Hence the subject is in the instrumental case and the object is in the nominative. Example:

    1. त्वया कर्म करणीयम् (tvayā karma karaṇīyam.)
      The work must be done by you. Here, करणीय (karaṇīya, should/must be done) is an adjective for कर्म (karma, work). Notice करणीय (karaṇīya) and कर्म (karma) are both in the nominative, while त्वया (tvayā, by you) is in the instrumental.

    This suffix is called अनीयर् (anīyar) in Sanskrit.

    Declension

    edit
    Masculine a-stem declension of -अनीय
    singular dual plural
    nominative -अनीयः (-anīyaḥ) -अनीयौ (-anīyau)
    -अनीया¹ (-anīyā¹)
    -अनीयाः (-anīyāḥ)
    -अनीयासः¹ (-anīyāsaḥ¹)
    accusative -अनीयम् (-anīyam) -अनीयौ (-anīyau)
    -अनीया¹ (-anīyā¹)
    -अनीयान् (-anīyān)
    instrumental -अनीयेन (-anīyena) -अनीयाभ्याम् (-anīyābhyām) -अनीयैः (-anīyaiḥ)
    -अनीयेभिः¹ (-anīyebhiḥ¹)
    dative -अनीयाय (-anīyāya) -अनीयाभ्याम् (-anīyābhyām) -अनीयेभ्यः (-anīyebhyaḥ)
    ablative -अनीयात् (-anīyāt) -अनीयाभ्याम् (-anīyābhyām) -अनीयेभ्यः (-anīyebhyaḥ)
    genitive -अनीयस्य (-anīyasya) -अनीययोः (-anīyayoḥ) -अनीयानाम् (-anīyānām)
    locative -अनीये (-anīye) -अनीययोः (-anīyayoḥ) -अनीयेषु (-anīyeṣu)
    vocative -अनीय (-anīya) -अनीयौ (-anīyau)
    -अनीया¹ (-anīyā¹)
    -अनीयाः (-anīyāḥ)
    -अनीयासः¹ (-anīyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of -अनीया
    singular dual plural
    nominative -अनीया (-anīyā) -अनीये (-anīye) -अनीयाः (-anīyāḥ)
    accusative -अनीयाम् (-anīyām) -अनीये (-anīye) -अनीयाः (-anīyāḥ)
    instrumental -अनीयया (-anīyayā)
    -अनीया¹ (-anīyā¹)
    -अनीयाभ्याम् (-anīyābhyām) -अनीयाभिः (-anīyābhiḥ)
    dative -अनीयायै (-anīyāyai) -अनीयाभ्याम् (-anīyābhyām) -अनीयाभ्यः (-anīyābhyaḥ)
    ablative -अनीयायाः (-anīyāyāḥ)
    -अनीयायै² (-anīyāyai²)
    -अनीयाभ्याम् (-anīyābhyām) -अनीयाभ्यः (-anīyābhyaḥ)
    genitive -अनीयायाः (-anīyāyāḥ)
    -अनीयायै² (-anīyāyai²)
    -अनीययोः (-anīyayoḥ) -अनीयानाम् (-anīyānām)
    locative -अनीयायाम् (-anīyāyām) -अनीययोः (-anīyayoḥ) -अनीयासु (-anīyāsu)
    vocative -अनीये (-anīye) -अनीये (-anīye) -अनीयाः (-anīyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -अनीय
    singular dual plural
    nominative -अनीयम् (-anīyam) -अनीये (-anīye) -अनीयानि (-anīyāni)
    -अनीया¹ (-anīyā¹)
    accusative -अनीयम् (-anīyam) -अनीये (-anīye) -अनीयानि (-anīyāni)
    -अनीया¹ (-anīyā¹)
    instrumental -अनीयेन (-anīyena) -अनीयाभ्याम् (-anīyābhyām) -अनीयैः (-anīyaiḥ)
    -अनीयेभिः¹ (-anīyebhiḥ¹)
    dative -अनीयाय (-anīyāya) -अनीयाभ्याम् (-anīyābhyām) -अनीयेभ्यः (-anīyebhyaḥ)
    ablative -अनीयात् (-anīyāt) -अनीयाभ्याम् (-anīyābhyām) -अनीयेभ्यः (-anīyebhyaḥ)
    genitive -अनीयस्य (-anīyasya) -अनीययोः (-anīyayoḥ) -अनीयानाम् (-anīyānām)
    locative -अनीये (-anīye) -अनीययोः (-anīyayoḥ) -अनीयेषु (-anīyeṣu)
    vocative -अनीय (-anīya) -अनीये (-anīye) -अनीयानि (-anīyāni)
    -अनीया¹ (-anīyā¹)
    • ¹Vedic

    Derived terms

    edit