Citations:फिरङ्ग

Sanskrit citations of फिरङ्ग (phiraṅga)

Noun: European; Frank edit

  • c. 600 CE – 700 CE, Madhavkar, Madhavanidanam Athaphiraṅgaroganidānam:
    तत्र बाह्यः फिरङ्गः स्यादिस्फोटसट्टशोऽल्परुक् ।
    tatra bāhyaḥ phiraṅgaḥ syādisphoṭasaṭṭaśoʼlparuk.
  • 1988 - present, Āchārya Shārṅgadhar, Śārṅgadharasaṁhitā :
    फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
    अवश्यं नाशयेदेतदूचुः पूर्वचिकित्सकाः
    phiraṅgasaṃjñakaṃ rogaṃ rasaḥ karpūrasaṃjñakaḥ
    avaśyaṃ nāśayedetadūcuḥ pūrvacikitsakāḥ