Module:User:JohnC5/RigVedaTool

See User:JohnC5/RigVedaText edit

7.103.1


saṃvatsarám śaśayānā́ brāhmaṇā́ vratacāríṇaḥ ǀ

vā́cam parjányajinvitām prá maṇḍū́kā avādiṣuḥ ǁ


saṃvatsarám ǀ śaśayānā́ḥ ǀ brāhmaṇā́ḥ ǀ vrata-cāríṇaḥ ǀ

vā́cam ǀ parjánya-jinvitām ǀ prá ǀ maṇḍū́kāḥ ǀ avādiṣuḥ ǁ

7.103.2


divyā́ ā́po abhí yádenamā́yandṛ́tim ná śúṣkam sarasī́ śáyānam ǀ

gávāmáha ná māyúrvatsínīnām maṇḍū́kānām vagnúrátrā sámeti ǁ


divyā́ḥ ǀ ā́paḥ ǀ abhí ǀ yát ǀ enam ǀ ā́yan ǀ dṛ́tim ǀ ná ǀ śúṣkam ǀ sarasī́ íti ǀ śáyānam ǀ

gávām ǀ áha ǀ ná ǀ māyúḥ ǀ vatsínīnām ǀ maṇḍū́kānām ǀ vagnúḥ ǀ átra ǀ sám ǀ eti ǁ

7.103.3


yádīmenām̐ uśató abhyávarṣīttṛṣyā́vataḥ prāvṛ́ṣyā́gatāyām ǀ

akhkhalīkṛ́tyā pitáram ná putró anyó anyámúpa vádantameti ǁ


yát ǀ īm ǀ enān ǀ uśatáḥ ǀ abhí ǀ ávarṣīt ǀ tṛṣyā́-vataḥ ǀ prāvṛ́ṣi ǀ ā́-gatāyām ǀ

akhkhalīkṛ́tya ǀ pitáram ǀ ná ǀ putráḥ ǀ anyáḥ ǀ anyám ǀ úpa ǀ vádantam ǀ eti ǁ

7.103.4


anyó anyámánu gṛbhṇātyenorapā́m prasargé yádámandiṣātām ǀ

maṇḍū́ko yádabhívṛṣṭaḥ kániṣkanpṛ́śniḥ sampṛṅkté háritena vā́cam ǁ


anyáḥ ǀ anyám ǀ ánu ǀ gṛbhṇāti ǀ enoḥ ǀ apā́m ǀ pra-sargé ǀ yát ǀ ámandiṣātām ǀ

maṇḍū́kaḥ ǀ yát ǀ abhí-vṛṣṭaḥ ǀ kániskan ǀ pṛ́śniḥ ǀ sam-pṛṅkté ǀ háritena ǀ vā́cam ǁ

7.103.5


yádeṣāmanyó anyásya vā́cam śāktásyeva vádati śíkṣamāṇaḥ ǀ

sárvam tádeṣām samṛ́dheva párva yátsuvā́co vádathanā́dhyapsú ǁ


yát ǀ eṣām ǀ anyáḥ ǀ anyásya ǀ vā́cam ǀ śāktásya-iva ǀ vádati ǀ śíkṣamāṇaḥ ǀ

sárvam ǀ tát ǀ eṣām ǀ samṛ́dhā-iva ǀ párva ǀ yát ǀ su-vā́caḥ ǀ vádathana ǀ ádhi ǀ ap-sú ǁ

7.103.6


gómāyuréko ajámāyurékaḥ pṛ́śniréko hárita éka eṣām ǀ

samānám nā́ma bíbhrato vírūpāḥ purutrā́ vā́cam pipiśurvádantaḥ ǁ


gó-māyuḥ ǀ ékaḥ ǀ ajá-māyuḥ ǀ ékaḥ ǀ pṛ́śniḥ ǀ ékaḥ ǀ háritaḥ ǀ ékaḥ ǀ eṣām ǀ

samānám ǀ nā́ma ǀ bíbhrataḥ ǀ ví-rūpāḥ ǀ puru-trā́ ǀ vā́cam ǀ pipiśuḥ ǀ vádantaḥ ǁ

7.103.7


brāhmaṇā́so atirātré ná sóme sáro ná pūrṇámabhíto vádantaḥ ǀ

saṃvatsarásya tádáhaḥ pári ṣṭha yánmaṇḍūkāḥ prāvṛṣī́ṇam babhū́va ǁ


brāhmaṇā́saḥ ǀ ati-rātré ǀ ná ǀ sóme ǀ sáraḥ ǀ ná ǀ pūrṇám ǀ abhítaḥ ǀ vádantaḥ ǀ

saṃvatsarásya ǀ tát ǀ áharíti ǀ pári ǀ stha ǀ yát ǀ maṇḍūkāḥ ǀ prāvṛṣī́ṇam ǀ babhū́va ǁ

7.103.8


brāhmaṇā́saḥ somíno vā́camakrata bráhma kṛṇvántaḥ parivatsarī́ṇam ǀ

adhvaryávo gharmíṇaḥ siṣvidānā́ āvírbhavanti gúhyā ná ké cit ǁ


brāhmaṇā́saḥ ǀ somínaḥ ǀ vā́cam ǀ akrata ǀ bráhma ǀ kṛṇvántaḥ ǀ parivatsarī́ṇam ǀ

adhvaryávaḥ ǀ gharmíṇaḥ ǀ sisvidānā́ḥ ǀ āvíḥ ǀ bhavanti ǀ gúhyāḥ ǀ ná ǀ ké ǀ cit ǁ

7.103.9


deváhitim jugupurdvādaśásya ṛtúm náro ná prá minantyeté ǀ

saṃvatsaré prāvṛ́ṣyā́gatāyām taptā́ gharmā́ aśnuvate visargám ǁ


devá-hitim ǀ jugupuḥ ǀ dvādaśásya ǀ ṛtúm ǀ náraḥ ǀ ná ǀ prá ǀ minanti ǀ eté ǀ

saṃvatsaré ǀ prāvṛ́ṣi ǀ ā́-gatāyām ǀ taptā́ḥ ǀ gharmā́ḥ ǀ aśnuvate ǀ vi-sargám ǁ

7.103.10


gómāyuradādajámāyuradātpṛ́śniradāddhárito no vásūni ǀ

gávām maṇḍū́kā dádataḥ śatā́ni sahasrasāvé prá tiranta ā́yuḥ ǁ


gó-māyuḥ ǀ adāt ǀ ajá-māyuḥ ǀ adāt ǀ pṛ́śniḥ ǀ adāt ǀ háritaḥ ǀ naḥ ǀ vásūni ǀ

gávām ǀ maṇḍū́kāḥ ǀ dádataḥ ǀ śatā́ni ǀ sahasra-sāvé ǀ prá ǀ tirante ǀ ā́yuḥ ǁ


local export = {}
local lang = require("Module:languages").getByCode("sa")
local m_scripts = require("Module:scripts")
local U = mw.ustring.char
local match = mw.ustring.match
local gsub = mw.ustring.gsub

local acute = U(0x301)
local acute_tone = U(0x341)

function export.reformat(frame)
	local text = frame.args[1]
	local out = {}
	
	for i, line in ipairs(mw.text.split(text, "\n")) do
		if match(line, "^[0-9]") then
			local num = {}
			for _, n in ipairs(mw.text.split(match(line, "^([0-9%.]*)"), "%.")) do
				num[#num + 1] = tonumber(n)
			end
			table.insert(out, "<b><big><big>" .. table.concat(num, ".") .. "</big></big></b>")
		elseif match(line, "Transcription") or match(line, "Devanagari") then
			-- drop line
		else
			line = gsub(mw.ustring.toNFD(line), acute_tone, acute)
			table.insert(out, line)
		end
	end
	return table.concat(out, "<br/>")
end

return export