Reconstruction:Sanskrit/स्यालभार्या

This Sanskrit entry contains reconstructed terms and roots. As such, the term(s) in this entry are not directly attested, but are hypothesized to have existed based on comparative evidence.

Sanskrit edit

Etymology edit

From स्याल (syāla) +‎ भार्या (bhāryā).

Pronunciation edit

Noun edit

*स्यालभार्या (syālabhāryāf

  1. one's wife's brother's wife

Declension edit

Feminine ā-stem declension of *स्यालभार्या (*syālabhāryā)
Singular Dual Plural
Nominative *स्यालभार्या
*syālabhāryā
*स्यालभार्ये
*syālabhārye
*स्यालभार्याः
*syālabhāryāḥ
Vocative *स्यालभार्ये
*syālabhārye
*स्यालभार्ये
*syālabhārye
*स्यालभार्याः
*syālabhāryāḥ
Accusative *स्यालभार्याम्
*syālabhāryām
*स्यालभार्ये
*syālabhārye
*स्यालभार्याः
*syālabhāryāḥ
Instrumental *स्यालभार्यया / *स्यालभार्या¹
*syālabhāryayā / *syālabhāryā¹
*स्यालभार्याभ्याम्
*syālabhāryābhyām
*स्यालभार्याभिः
*syālabhāryābhiḥ
Dative *स्यालभार्यायै
*syālabhāryāyai
*स्यालभार्याभ्याम्
*syālabhāryābhyām
*स्यालभार्याभ्यः
*syālabhāryābhyaḥ
Ablative *स्यालभार्यायाः / *स्यालभार्यायै²
*syālabhāryāyāḥ / *syālabhāryāyai²
*स्यालभार्याभ्याम्
*syālabhāryābhyām
*स्यालभार्याभ्यः
*syālabhāryābhyaḥ
Genitive *स्यालभार्यायाः / *स्यालभार्यायै²
*syālabhāryāyāḥ / *syālabhāryāyai²
*स्यालभार्ययोः
*syālabhāryayoḥ
*स्यालभार्याणाम्
*syālabhāryāṇām
Locative *स्यालभार्यायाम्
*syālabhāryāyām
*स्यालभार्ययोः
*syālabhāryayoḥ
*स्यालभार्यासु
*syālabhāryāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit