Wiktionary:Sandbox

(Redirected from Wiktionary:sandbox)

This is the sandbox, a page for experimenting with editing Wiktionary pages. Feel free to try out your skills at formatting here by editing this page. Alternatively, you may want to read through How to edit a page for explanations.

Please do not place copyrighted, offensive or libelous content in the sandbox.

NOTE: Any content added to this page may be deleted in twelve hours or less. Do not use this page for anything that you want to keep.

Quick reset: replace contents of this page with {{subst:/Default}}



Aorist: अमन् (áman), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमन्
áman
अमन्त्ताम्
ámanttām
अमन्दुः
ámanduḥ
- - -
Second अमन्
áman
अमन्त्तम्
ámanttam
अमन्त्त
ámantta
- - -
First अमन्दम्
ámandam
अमन्द्व
ámandva
अमन्द्म
ámandma
- - -
Injunctive
Third मन्
mán
मन्त्ताम्
mánttām
मन्दुः
mandúḥ
- - -
Second मन्
mán
मन्त्तम्
mánttam
मन्त्त
mántta
- - -
First मन्दम्
mándam
मन्द्व
mándva
मन्द्म
mándma
- - -
Subjunctive
Third मन्दत् / मन्दति
mándat / mándati
मन्दतः
mándataḥ
मन्दन् / मन्दन्ति
mándan / mándanti
- - -
Second मन्दः / मन्दसि
mándaḥ / mándasi
मन्दथः
mándathaḥ
मन्दथ
mándatha
- - -
First मन्दानि
mándāni
मन्दाव
mándāva
मन्दाम
mándāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: अरोत् (árot), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोत्
árot
अरोद्धाम्
ároddhām
अरुधन्
árudhan
- - -
Second अरोत्
árot
अरोद्धम्
ároddham
अरोद्ध
ároddha
- - -
First अरोधम्
árodham
अरोध्व
árodhva
अरोध्म
árodhma
- - -
Injunctive
Third रोत्
rót
रोद्धाम्
róddhām
रुधन्
rudhán
- - -
Second रोत्
rót
रोद्धम्
róddham
रोद्ध
róddha
- - -
First रोधम्
ródham
रोध्व
ródhva
रोध्म
ródhma
- - -
Subjunctive
Third रोधत् / रोधति
ródhat / ródhati
रोधतः
ródhataḥ
रोधन् / रोधन्ति
ródhan / ródhanti
- - -
Second रोधः / रोधसि
ródhaḥ / ródhasi
रोधथः
ródhathaḥ
रोधथ
ródhatha
- - -
First रोधानि
ródhāni
रोधाव
ródhāva
रोधाम
ródhāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: अग्रभीत् (ágrabhīt), अग्रभिष्ट (ágrabhiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अग्रभीत्
ágrabhīt
अग्रभिष्टाम्
ágrabhiṣṭām
अग्रभिषुः
ágrabhiṣuḥ
अग्रभिष्ट
ágrabhiṣṭa
अग्रभिषाताम्
ágrabhiṣātām
अग्रभिषत
ágrabhiṣata
Second अग्रभीः
ágrabhīḥ
अग्रभिष्टम्
ágrabhiṣṭam
अग्रभिष्ट
ágrabhiṣṭa
अग्रभिष्ठाः
ágrabhiṣṭhāḥ
अग्रभिषाथाम्
ágrabhiṣāthām
अग्रभिढ्वम्
ágrabhiḍhvam
First अग्रभिषम्
ágrabhiṣam
अग्रभिष्व
ágrabhiṣva
अग्रभिष्म
ágrabhiṣma
अग्रभिषि
ágrabhiṣi
अग्रभिष्वहि
ágrabhiṣvahi
अग्रभिष्महि
ágrabhiṣmahi
Injunctive
Third ग्रभीत्
grábhīt
ग्रभिष्टाम्
grábhiṣṭām
ग्रभिषुः
grábhiṣuḥ
ग्रभिष्ट
grábhiṣṭa
ग्रभिषाताम्
grábhiṣātām
ग्रभिषत
grábhiṣata
Second ग्रभीः
grábhīḥ
ग्रभिष्टम्
grábhiṣṭam
ग्रभिष्ट
grábhiṣṭa
ग्रभिष्ठाः
grábhiṣṭhāḥ
ग्रभिषाथाम्
grábhiṣāthām
ग्रभिढ्वम्
grábhiḍhvam
First ग्रभिषम्
grábhiṣam
ग्रभिष्व
grábhiṣva
ग्रभिष्म
grábhiṣma
ग्रभिषि
grábhiṣi
ग्रभिष्वहि
grábhiṣvahi
ग्रभिष्महि
grábhiṣmahi
Subjunctive
Third ग्रभिषत् / ग्रभिषति
grábhiṣat / grábhiṣati
ग्रभिषतः
grábhiṣataḥ
ग्रभिषन्
grábhiṣan
ग्रभिषते / ग्रभिषातै
grábhiṣate / grábhiṣātai
ग्रभिषैते
grábhiṣaite
ग्रभिषन्त
grábhiṣanta
Second ग्रभिषः / ग्रभिषसि
grábhiṣaḥ / grábhiṣasi
ग्रभिषथः
grábhiṣathaḥ
ग्रभिषथ
grábhiṣatha
ग्रभिषसे / ग्रभिषासै
grábhiṣase / grábhiṣāsai
ग्रभिषैथे
grábhiṣaithe
ग्रभिषध्वे / ग्रभिषाध्वै
grábhiṣadhve / grábhiṣādhvai
First ग्रभिषाणि
grábhiṣāṇi
ग्रभिषाव
grábhiṣāva
ग्रभिषाम
grábhiṣāma
ग्रभिषै
grábhiṣai
ग्रभिषावहे
grábhiṣāvahe
ग्रभिषामहे / ग्रभिषामहै
grábhiṣāmahe / grábhiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: अग्रभीत् (ágrabhīt), अग्रभिष्ट (ágrabhiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अग्रभीत्
ágrabhīt
अग्रभिष्टाम्
ágrabhiṣṭām
अग्रभिषुः
ágrabhiṣuḥ
अग्रभिष्ट
ágrabhiṣṭa
अग्रभिषाताम्
ágrabhiṣātām
अग्रभिषत
ágrabhiṣata
Second अग्रभीः
ágrabhīḥ
अग्रभिष्टम्
ágrabhiṣṭam
अग्रभिष्ट
ágrabhiṣṭa
अग्रभिष्ठाः
ágrabhiṣṭhāḥ
अग्रभिषाथाम्
ágrabhiṣāthām
अग्रभिढ्वम्
ágrabhiḍhvam
First अग्रभिषम्
ágrabhiṣam
अग्रभिष्व
ágrabhiṣva
अग्रभिष्म
ágrabhiṣma
अग्रभिषि
ágrabhiṣi
अग्रभिष्वहि
ágrabhiṣvahi
अग्रभिष्महि
ágrabhiṣmahi
Injunctive
Third ग्रभीत्
grábhīt
ग्रभिष्टाम्
grábhiṣṭām
ग्रभिषुः
grábhiṣuḥ
ग्रभिष्ट
grábhiṣṭa
ग्रभिषाताम्
grábhiṣātām
ग्रभिषत
grábhiṣata
Second ग्रभीः
grábhīḥ
ग्रभिष्टम्
grábhiṣṭam
ग्रभिष्ट
grábhiṣṭa
ग्रभिष्ठाः
grábhiṣṭhāḥ
ग्रभिषाथाम्
grábhiṣāthām
ग्रभिढ्वम्
grábhiḍhvam
First ग्रभिषम्
grábhiṣam
ग्रभिष्व
grábhiṣva
ग्रभिष्म
grábhiṣma
ग्रभिषि
grábhiṣi
ग्रभिष्वहि
grábhiṣvahi
ग्रभिष्महि
grábhiṣmahi
Subjunctive
Third ग्रभिषत् / ग्रभिषति
grábhiṣat / grábhiṣati
ग्रभिषतः
grábhiṣataḥ
ग्रभिषन्
grábhiṣan
ग्रभिषते / ग्रभिषातै
grábhiṣate / grábhiṣātai
ग्रभिषैते
grábhiṣaite
ग्रभिषन्त
grábhiṣanta
Second ग्रभिषः / ग्रभिषसि
grábhiṣaḥ / grábhiṣasi
ग्रभिषथः
grábhiṣathaḥ
ग्रभिषथ
grábhiṣatha
ग्रभिषसे / ग्रभिषासै
grábhiṣase / grábhiṣāsai
ग्रभिषैथे
grábhiṣaithe
ग्रभिषध्वे / ग्रभिषाध्वै
grábhiṣadhve / grábhiṣādhvai
First ग्रभिषाणि
grábhiṣāṇi
ग्रभिषाव
grábhiṣāva
ग्रभिषाम
grábhiṣāma
ग्रभिषै
grábhiṣai
ग्रभिषावहे
grábhiṣāvahe
ग्रभिषामहे / ग्रभिषामहै
grábhiṣāmahe / grábhiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: अग्रभीत् (ágrabhīt), अग्रभीष्ट (ágrabhīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अग्रभीत्
ágrabhīt
अग्रभीष्टाम्
ágrabhīṣṭām
अग्रभीषुः
ágrabhīṣuḥ
अग्रभीष्ट
ágrabhīṣṭa
अग्रभीषाताम्
ágrabhīṣātām
अग्रभीषत
ágrabhīṣata
Second अग्रभीः
ágrabhīḥ
अग्रभीष्टम्
ágrabhīṣṭam
अग्रभीष्ट
ágrabhīṣṭa
अग्रभीष्ठाः
ágrabhīṣṭhāḥ
अग्रभीषाथाम्
ágrabhīṣāthām
अग्रभीढ्वम्
ágrabhīḍhvam
First अग्रभीषम्
ágrabhīṣam
अग्रभीष्व
ágrabhīṣva
अग्रभीष्म
ágrabhīṣma
अग्रभीषि
ágrabhīṣi
अग्रभीष्वहि
ágrabhīṣvahi
अग्रभीष्महि
ágrabhīṣmahi
Injunctive
Third ग्रभीत्
grábhīt
ग्रभीष्टाम्
grábhīṣṭām
ग्रभीषुः
grábhīṣuḥ
ग्रभीष्ट
grábhīṣṭa
ग्रभीषाताम्
grábhīṣātām
ग्रभीषत
grábhīṣata
Second ग्रभीः
grábhīḥ
ग्रभीष्टम्
grábhīṣṭam
ग्रभीष्ट
grábhīṣṭa
ग्रभीष्ठाः
grábhīṣṭhāḥ
ग्रभीषाथाम्
grábhīṣāthām
ग्रभीढ्वम्
grábhīḍhvam
First ग्रभीषम्
grábhīṣam
ग्रभीष्व
grábhīṣva
ग्रभीष्म
grábhīṣma
ग्रभीषि
grábhīṣi
ग्रभीष्वहि
grábhīṣvahi
ग्रभीष्महि
grábhīṣmahi
Subjunctive
Third ग्रभीषत् / ग्रभीषति
grábhīṣat / grábhīṣati
ग्रभीषतः
grábhīṣataḥ
ग्रभीषन्
grábhīṣan
ग्रभीषते / ग्रभीषातै
grábhīṣate / grábhīṣātai
ग्रभीषैते
grábhīṣaite
ग्रभीषन्त
grábhīṣanta
Second ग्रभीषः / ग्रभीषसि
grábhīṣaḥ / grábhīṣasi
ग्रभीषथः
grábhīṣathaḥ
ग्रभीषथ
grábhīṣatha
ग्रभीषसे / ग्रभीषासै
grábhīṣase / grábhīṣāsai
ग्रभीषैथे
grábhīṣaithe
ग्रभीषध्वे / ग्रभीषाध्वै
grábhīṣadhve / grábhīṣādhvai
First ग्रभीषाणि
grábhīṣāṇi
ग्रभीषाव
grábhīṣāva
ग्रभीषाम
grábhīṣāma
ग्रभीषै
grábhīṣai
ग्रभीषावहे
grábhīṣāvahe
ग्रभीषामहे / ग्रभीषामहै
grábhīṣāmahe / grábhīṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: -, अग्रहीष्ट (agrahīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अग्रहीष्ट
agrahīṣṭa
अग्रहीषाताम्
agrahīṣātām
अग्रहीषत
agrahīṣata
Second - - - अग्रहीष्ठाः
agrahīṣṭhāḥ
अग्रहीषाथाम्
agrahīṣāthām
अग्रहीढ्वम्
agrahīḍhvam
First - - - अग्रहीषि
agrahīṣi
अग्रहीष्वहि
agrahīṣvahi
अग्रहीष्महि
agrahīṣmahi
Injunctive
Third - - - ग्रहीष्ट
grahīṣṭa
ग्रहीषाताम्
grahīṣātām
ग्रहीषत
grahīṣata
Second - - - ग्रहीष्ठाः
grahīṣṭhāḥ
ग्रहीषाथाम्
grahīṣāthām
ग्रहीढ्वम्
grahīḍhvam
First - - - ग्रहीषि
grahīṣi
ग्रहीष्वहि
grahīṣvahi
ग्रहीष्महि
grahīṣmahi
Subjunctive
Third - - - ग्रहीषते / ग्रहीषातै
grahīṣate / grahīṣātai
ग्रहीषैते
grahīṣaite
ग्रहीषन्त
grahīṣanta
Second - - - ग्रहीषसे / ग्रहीषासै
grahīṣase / grahīṣāsai
ग्रहीषैथे
grahīṣaithe
ग्रहीषध्वे / ग्रहीषाध्वै
grahīṣadhve / grahīṣādhvai
First - - - ग्रहीषै
grahīṣai
ग्रहीषावहे
grahīṣāvahe
ग्रहीषामहे / ग्रहीषामहै
grahīṣāmahe / grahīṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: -, अग्रहीष्ट (agrahīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अग्रहीष्ट
agrahīṣṭa
अग्रहीषाताम्
agrahīṣātām
अग्रहीषत
agrahīṣata
Second - - - अग्रहीष्ठाः
agrahīṣṭhāḥ
अग्रहीषाथाम्
agrahīṣāthām
अग्रहीढ्वम्
agrahīḍhvam
First - - - अग्रहीषि
agrahīṣi
अग्रहीष्वहि
agrahīṣvahi
अग्रहीष्महि
agrahīṣmahi
Injunctive
Third - - - ग्रहीष्ट
grahīṣṭa
ग्रहीषाताम्
grahīṣātām
ग्रहीषत
grahīṣata
Second - - - ग्रहीष्ठाः
grahīṣṭhāḥ
ग्रहीषाथाम्
grahīṣāthām
ग्रहीढ्वम्
grahīḍhvam
First - - - ग्रहीषि
grahīṣi
ग्रहीष्वहि
grahīṣvahi
ग्रहीष्महि
grahīṣmahi
Subjunctive
Third - - - ग्रहीषते / ग्रहीषातै
grahīṣate / grahīṣātai
ग्रहीषैते
grahīṣaite
ग्रहीषन्त
grahīṣanta
Second - - - ग्रहीषसे / ग्रहीषासै
grahīṣase / grahīṣāsai
ग्रहीषैथे
grahīṣaithe
ग्रहीषध्वे / ग्रहीषाध्वै
grahīṣadhve / grahīṣādhvai
First - - - ग्रहीषै
grahīṣai
ग्रहीषावहे
grahīṣāvahe
ग्रहीषामहे / ग्रहीषामहै
grahīṣāmahe / grahīṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: -, अग्रहीष्ट (agrahīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अग्रहीष्ट
agrahīṣṭa
अग्रहीषाताम्
agrahīṣātām
अग्रहीषत
agrahīṣata
Second - - - अग्रहीष्ठाः
agrahīṣṭhāḥ
अग्रहीषाथाम्
agrahīṣāthām
अग्रहीढ्वम्
agrahīḍhvam
First - - - अग्रहीषि
agrahīṣi
अग्रहीष्वहि
agrahīṣvahi
अग्रहीष्महि
agrahīṣmahi
Injunctive
Third - - - ग्रहीष्ट
grahīṣṭa
ग्रहीषाताम्
grahīṣātām
ग्रहीषत
grahīṣata
Second - - - ग्रहीष्ठाः
grahīṣṭhāḥ
ग्रहीषाथाम्
grahīṣāthām
ग्रहीढ्वम्
grahīḍhvam
First - - - ग्रहीषि
grahīṣi
ग्रहीष्वहि
grahīṣvahi
ग्रहीष्महि
grahīṣmahi
Subjunctive
Third - - - ग्रहीषते / ग्रहीषातै
grahīṣate / grahīṣātai
ग्रहीषैते
grahīṣaite
ग्रहीषन्त
grahīṣanta
Second - - - ग्रहीषसे / ग्रहीषासै
grahīṣase / grahīṣāsai
ग्रहीषैथे
grahīṣaithe
ग्रहीषध्वे / ग्रहीषाध्वै
grahīṣadhve / grahīṣādhvai
First - - - ग्रहीषै
grahīṣai
ग्रहीषावहे
grahīṣāvahe
ग्रहीषामहे / ग्रहीषामहै
grahīṣāmahe / grahīṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: -, अग्रहिष्ट (agrahiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अग्रहिष्ट
agrahiṣṭa
अग्रहिषाताम्
agrahiṣātām
अग्रहिषत
agrahiṣata
Second - - - अग्रहिष्ठाः
agrahiṣṭhāḥ
अग्रहिषाथाम्
agrahiṣāthām
अग्रहिढ्वम्
agrahiḍhvam
First - - - अग्रहिषि
agrahiṣi
अग्रहिष्वहि
agrahiṣvahi
अग्रहिष्महि
agrahiṣmahi
Injunctive
Third - - - ग्रहिष्ट
grahiṣṭa
ग्रहिषाताम्
grahiṣātām
ग्रहिषत
grahiṣata
Second - - - ग्रहिष्ठाः
grahiṣṭhāḥ
ग्रहिषाथाम्
grahiṣāthām
ग्रहिढ्वम्
grahiḍhvam
First - - - ग्रहिषि
grahiṣi
ग्रहिष्वहि
grahiṣvahi
ग्रहिष्महि
grahiṣmahi
Subjunctive
Third - - - ग्रहिषते / ग्रहिषातै
grahiṣate / grahiṣātai
ग्रहिषैते
grahiṣaite
ग्रहिषन्त
grahiṣanta
Second - - - ग्रहिषसे / ग्रहिषासै
grahiṣase / grahiṣāsai
ग्रहिषैथे
grahiṣaithe
ग्रहिषध्वे / ग्रहिषाध्वै
grahiṣadhve / grahiṣādhvai
First - - - ग्रहिषै
grahiṣai
ग्रहिषावहे
grahiṣāvahe
ग्रहिषामहे / ग्रहिषामहै
grahiṣāmahe / grahiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Aorist: अग्रहीत् (agrahīt), अग्रहीष्ट (agrahīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अग्रहीत्
agrahīt
अग्रहिष्टाम्
agrahiṣṭām
अग्रहिषुः
agrahiṣuḥ
अग्रहीष्ट
agrahīṣṭa
अग्रहीषाताम्
agrahīṣātām
अग्रहीषत
agrahīṣata
Second अग्रहीः
agrahīḥ
अग्रहिष्टम्
agrahiṣṭam
अग्रहिष्ट
agrahiṣṭa
अग्रहीष्ठाः
agrahīṣṭhāḥ
अग्रहीषाथाम्
agrahīṣāthām
अग्रहीढ्वम्
agrahīḍhvam
First अग्रहिषम्
agrahiṣam
अग्रहिष्व
agrahiṣva
अग्रहिष्म
agrahiṣma
अग्रहीषि
agrahīṣi
अग्रहीष्वहि
agrahīṣvahi
अग्रहीष्महि
agrahīṣmahi
Injunctive
Third ग्रहीत्
grahīt
ग्रहिष्टाम्
grahiṣṭām
ग्रहिषुः
grahiṣuḥ
ग्रहीष्ट
grahīṣṭa
ग्रहीषाताम्
grahīṣātām
ग्रहीषत
grahīṣata
Second ग्रहीः
grahīḥ
ग्रहिष्टम्
grahiṣṭam
ग्रहिष्ट
grahiṣṭa
ग्रहीष्ठाः
grahīṣṭhāḥ
ग्रहीषाथाम्
grahīṣāthām
ग्रहीढ्वम्
grahīḍhvam
First ग्रहिषम्
grahiṣam
ग्रहिष्व
grahiṣva
ग्रहिष्म
grahiṣma
ग्रहीषि
grahīṣi
ग्रहीष्वहि
grahīṣvahi
ग्रहीष्महि
grahīṣmahi
Subjunctive
Third ग्रहिषत् / ग्रहिषति
grahiṣat / grahiṣati
ग्रहिषतः
grahiṣataḥ
ग्रहिषन्
grahiṣan
ग्रहीषते / ग्रहीषातै
grahīṣate / grahīṣātai
ग्रहीषैते
grahīṣaite
ग्रहीषन्त
grahīṣanta
Second ग्रहिषः / ग्रहिषसि
grahiṣaḥ / grahiṣasi
ग्रहिषथः
grahiṣathaḥ
ग्रहिषथ
grahiṣatha
ग्रहीषसे / ग्रहीषासै
grahīṣase / grahīṣāsai
ग्रहीषैथे
grahīṣaithe
ग्रहीषध्वे / ग्रहीषाध्वै
grahīṣadhve / grahīṣādhvai
First ग्रहिषाणि
grahiṣāṇi
ग्रहिषाव
grahiṣāva
ग्रहिषाम
grahiṣāma
ग्रहीषै
grahīṣai
ग्रहीषावहे
grahīṣāvahe
ग्रहीषामहे / ग्रहीषामहै
grahīṣāmahe / grahīṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Present: रोरवीति (róravīti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोरवीति
róravīti
रोरुतः
rorutáḥ
रोरुवति
róruvati
-
-
-
-
-
-
Second रोरवीषि
róravīṣi
रोरुथः
rorutháḥ
रोरुथ
roruthá
-
-
-
-
-
-
First रोरवीमि
róravīmi
रोरुवः
roruváḥ
रोरुमः / रोरुमसि¹
rorumáḥ / rorumási¹
-
-
-
-
-
-
Imperative
Third रोरवीतु
róravītu
रोरुताम्
rorutā́m
रोरुवतु
róruvatu
-
-
-
-
-
-
Second रोरुहि
roruhí
रोरुतम्
rorutám
रोरुत
rorutá
-
-
-
-
-
-
First रोरवाणि
róravāṇi
रोरवाव
róravāva
रोरवाम
róravāma
-
-
-
-
-
-
Optative/Potential
Third रोरुयात्
roruyā́t
रोरुयाताम्
roruyā́tām
रोरुयुः
roruyúḥ
-
-
-
-
-
-
Second रोरुयाः
roruyā́ḥ
रोरुयातम्
roruyā́tam
रोरुयात
roruyā́ta
-
-
-
-
-
-
First रोरुयाम्
roruyā́m
रोरुयाव
roruyā́va
रोरुयाम
roruyā́ma
-
-
-
-
-
-
Subjunctive
Third रोरवत् / रोरवति
róravat / róravati
रोरवतः
róravataḥ
रोरवन्
róravan
-
-
-
-
-
-
Second रोरवः / रोरवसि
róravaḥ / róravasi
रोरवथः
róravathaḥ
रोरवथ
róravatha
-
-
-
-
-
-
First रोरवाणि / रोरवा
róravāṇi / róravā
रोरवाव
róravāva
रोरवाम
róravāma
-
-
-
-
-
-
Participles
रोरुवत्
róruvat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Present: रोरोति (róroti) or रोरवीति (róravīti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोरोति / रोरवीति
róroti / róravīti
रोरुतः
rorutáḥ
रोरुवति
róruvati
-
-
-
-
-
-
Second रोरोषि / रोरवीषि
róroṣi / róravīṣi
रोरुथः
rorutháḥ
रोरुथ
roruthá
-
-
-
-
-
-
First रोरोमि / रोरवीमि
róromi / róravīmi
रोरुवः
roruváḥ
रोरुमः / रोरुमसि¹
rorumáḥ / rorumási¹
-
-
-
-
-
-
Imperative
Third रोरोतु / रोरवीतु
rórotu / róravītu
रोरुताम्
rorutā́m
रोरुवतु
róruvatu
-
-
-
-
-
-
Second रोरुहि
roruhí
रोरुतम्
rorutám
रोरुत
rorutá
-
-
-
-
-
-
First रोरवाणि
róravāṇi
रोरवाव
róravāva
रोरवाम
róravāma
-
-
-
-
-
-
Optative/Potential
Third रोरुयात्
roruyā́t
रोरुयाताम्
roruyā́tām
रोरुयुः
roruyúḥ
-
-
-
-
-
-
Second रोरुयाः
roruyā́ḥ
रोरुयातम्
roruyā́tam
रोरुयात
roruyā́ta
-
-
-
-
-
-
First रोरुयाम्
roruyā́m
रोरुयाव
roruyā́va
रोरुयाम
roruyā́ma
-
-
-
-
-
-
Subjunctive
Third रोरवत् / रोरवति
róravat / róravati
रोरवतः
róravataḥ
रोरवन्
róravan
-
-
-
-
-
-
Second रोरवः / रोरवसि
róravaḥ / róravasi
रोरवथः
róravathaḥ
रोरवथ
róravatha
-
-
-
-
-
-
First रोरवाणि / रोरवा
róravāṇi / róravā
रोरवाव
róravāva
रोरवाम
róravāma
-
-
-
-
-
-
Participles
रोरुवत्
róruvat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अरोरवीत् (ároravīt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोरवीत्
ároravīt
अरोरुताम्
árorutām
अरोरुवुः
ároruvuḥ
-
-
-
-
-
-
Second अरोरवीः
ároravīḥ
अरोरुतम्
árorutam
अरोरुत
ároruta
-
-
-
-
-
-
First अरोरवम्
ároravam
अरोरुव
ároruva
अरोरुम
ároruma
-
-
-
-
-
-
Imperfect: अरोरोत् (árorot) or अरोरवीत् (ároravīt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोरोत् / अरोरवीत्
árorot / ároravīt
अरोरुताम्
árorutām
अरोरुवुः
ároruvuḥ
-
-
-
-
-
-
Second अरोरोः / अरोरवीः
ároroḥ / ároravīḥ
अरोरुतम्
árorutam
अरोरुत
ároruta
-
-
-
-
-
-
First अरोरवम्
ároravam
अरोरुव
ároruva
अरोरुम
ároruma
-
-
-
-
-
-
Present: वेविदीति (vévidīti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वेविदीति
vévidīti
वेवित्तः
vevittáḥ
वेविदति
vévidati
-
-
-
-
-
-
Second वेविदीषि
vévidīṣi
वेवित्थः
vevittháḥ
वेवित्थ
vevitthá
-
-
-
-
-
-
First वेविदीमि
vévidīmi
वेविद्वः
vevidváḥ
वेविद्मः / वेविद्मसि¹
vevidmáḥ / vevidmási¹
-
-
-
-
-
-
Imperative
Third वेविदीतु
vévidītu
वेवित्ताम्
vevittā́m
वेविदतु
vévidatu
-
-
-
-
-
-
Second वेविद्धि
veviddhí
वेवित्तम्
vevittám
वेवित्त
vevittá
-
-
-
-
-
-
First वेविदानि
vévidāni
वेविदाव
vévidāva
वेविदाम
vévidāma
-
-
-
-
-
-
Optative/Potential
Third वेविद्यात्
vevidyā́t
वेविद्याताम्
vevidyā́tām
वेविद्युः
vevidyúḥ
-
-
-
-
-
-
Second वेविद्याः
vevidyā́ḥ
वेविद्यातम्
vevidyā́tam
वेविद्यात
vevidyā́ta
-
-
-
-
-
-
First वेविद्याम्
vevidyā́m
वेविद्याव
vevidyā́va
वेविद्याम
vevidyā́ma
-
-
-
-
-
-
Subjunctive
Third वेविदत् / वेविदति
vévidat / vévidati
वेविदतः
vévidataḥ
वेविदन्
vévidan
-
-
-
-
-
-
Second वेविदः / वेविदसि
vévidaḥ / vévidasi
वेविदथः
vévidathaḥ
वेविदथ
vévidatha
-
-
-
-
-
-
First वेविदानि / वेविदा
vévidāni / vévidā
वेविदाव
vévidāva
वेविदाम
vévidāma
-
-
-
-
-
-
Participles
वेविदत्
vévidat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Present: वेवेत्ति (vévetti) or वेविदीति (vévidīti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वेवेत्ति / वेविदीति
vévetti / vévidīti
वेवित्तः
vevittáḥ
वेविदति
vévidati
-
-
-
-
-
-
Second वेवेत्सि / वेविदीषि
vévetsi / vévidīṣi
वेवित्थः
vevittháḥ
वेवित्थ
vevitthá
-
-
-
-
-
-
First वेवेद्मि / वेविदीमि
vévedmi / vévidīmi
वेविद्वः
vevidváḥ
वेविद्मः / वेविद्मसि¹
vevidmáḥ / vevidmási¹
-
-
-
-
-
-
Imperative
Third वेवेत्तु / वेविदीतु
vévettu / vévidītu
वेवित्ताम्
vevittā́m
वेविदतु
vévidatu
-
-
-
-
-
-
Second वेविद्धि
veviddhí
वेवित्तम्
vevittám
वेवित्त
vevittá
-
-
-
-
-
-
First वेविदानि
vévidāni
वेविदाव
vévidāva
वेविदाम
vévidāma
-
-
-
-
-
-
Optative/Potential
Third वेविद्यात्
vevidyā́t
वेविद्याताम्
vevidyā́tām
वेविद्युः
vevidyúḥ
-
-
-
-
-
-
Second वेविद्याः
vevidyā́ḥ
वेविद्यातम्
vevidyā́tam
वेविद्यात
vevidyā́ta
-
-
-
-
-
-
First वेविद्याम्
vevidyā́m
वेविद्याव
vevidyā́va
वेविद्याम
vevidyā́ma
-
-
-
-
-
-
Subjunctive
Third वेविदत् / वेविदति
vévidat / vévidati
वेविदतः
vévidataḥ
वेविदन्
vévidan
-
-
-
-
-
-
Second वेविदः / वेविदसि
vévidaḥ / vévidasi
वेविदथः
vévidathaḥ
वेविदथ
vévidatha
-
-
-
-
-
-
First वेविदानि / वेविदा
vévidāni / vévidā
वेविदाव
vévidāva
वेविदाम
vévidāma
-
-
-
-
-
-
Participles
वेविदत्
vévidat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अवेविदीत् (ávevidīt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवेविदीत्
ávevidīt
अवेवित्ताम्
ávevittām
अवेविदुः
áveviduḥ
-
-
-
-
-
-
Second अवेविदीः
ávevidīḥ
अवेवित्तम्
ávevittam
अवेवित्त
ávevitta
-
-
-
-
-
-
First अवेविदम्
ávevidam
अवेविद्व
ávevidva
अवेविद्म
ávevidma
-
-
-
-
-
-
Imperfect: अवेवेत् (ávevet) or अवेविदीत् (ávevidīt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवेवेत् / अवेविदीत्
ávevet / ávevidīt
अवेवित्ताम्
ávevittām
अवेविदुः
áveviduḥ
-
-
-
-
-
-
Second अवेवेत् / अवेविदीः
ávevet / ávevidīḥ
अवेवित्तम्
ávevittam
अवेवित्त
ávevitta
-
-
-
-
-
-
First अवेविदम्
ávevidam
अवेविद्व
ávevidva
अवेविद्म
ávevidma
-
-
-
-
-
-