अक्षित

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *n̥-dʰgʷʰi-tós, from *dʰgʷʰey- (to decline, perish) with privative alpha (PIE *n̥-). Cognate to Ancient Greek ἄφθιτος (áphthitos). By surface analysis, अ- (a-, un-) +‎ क्षित (kṣita, perished).

Pronunciation edit

Adjective edit

अक्षित (ákṣita)

  1. imperishable, everlasting, undying, undecaying, unfailing
    अस्मे पृथु श्रवो बृहत् । विश्वायुर् धेह्य् अक्षितम्
    asme pṛthu śravo bṛhat . viśvāyur dhehy akṣitam .
    We have broad ears and large ears. Viśvāyu, you are the everlasting one.

Declension edit

Masculine a-stem declension of अक्षित (ákṣita)
Singular Dual Plural
Nominative अक्षितः
ákṣitaḥ
अक्षितौ / अक्षिता¹
ákṣitau / ákṣitā¹
अक्षिताः / अक्षितासः¹
ákṣitāḥ / ákṣitāsaḥ¹
Vocative अक्षित
ákṣita
अक्षितौ / अक्षिता¹
ákṣitau / ákṣitā¹
अक्षिताः / अक्षितासः¹
ákṣitāḥ / ákṣitāsaḥ¹
Accusative अक्षितम्
ákṣitam
अक्षितौ / अक्षिता¹
ákṣitau / ákṣitā¹
अक्षितान्
ákṣitān
Instrumental अक्षितेन
ákṣitena
अक्षिताभ्याम्
ákṣitābhyām
अक्षितैः / अक्षितेभिः¹
ákṣitaiḥ / ákṣitebhiḥ¹
Dative अक्षिताय
ákṣitāya
अक्षिताभ्याम्
ákṣitābhyām
अक्षितेभ्यः
ákṣitebhyaḥ
Ablative अक्षितात्
ákṣitāt
अक्षिताभ्याम्
ákṣitābhyām
अक्षितेभ्यः
ákṣitebhyaḥ
Genitive अक्षितस्य
ákṣitasya
अक्षितयोः
ákṣitayoḥ
अक्षितानाम्
ákṣitānām
Locative अक्षिते
ákṣite
अक्षितयोः
ákṣitayoḥ
अक्षितेषु
ákṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अक्षिता (ákṣitā)
Singular Dual Plural
Nominative अक्षिता
ákṣitā
अक्षिते
ákṣite
अक्षिताः
ákṣitāḥ
Vocative अक्षिते
ákṣite
अक्षिते
ákṣite
अक्षिताः
ákṣitāḥ
Accusative अक्षिताम्
ákṣitām
अक्षिते
ákṣite
अक्षिताः
ákṣitāḥ
Instrumental अक्षितया / अक्षिता¹
ákṣitayā / ákṣitā¹
अक्षिताभ्याम्
ákṣitābhyām
अक्षिताभिः
ákṣitābhiḥ
Dative अक्षितायै
ákṣitāyai
अक्षिताभ्याम्
ákṣitābhyām
अक्षिताभ्यः
ákṣitābhyaḥ
Ablative अक्षितायाः / अक्षितायै²
ákṣitāyāḥ / ákṣitāyai²
अक्षिताभ्याम्
ákṣitābhyām
अक्षिताभ्यः
ákṣitābhyaḥ
Genitive अक्षितायाः / अक्षितायै²
ákṣitāyāḥ / ákṣitāyai²
अक्षितयोः
ákṣitayoḥ
अक्षितानाम्
ákṣitānām
Locative अक्षितायाम्
ákṣitāyām
अक्षितयोः
ákṣitayoḥ
अक्षितासु
ákṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्षित (ákṣita)
Singular Dual Plural
Nominative अक्षितम्
ákṣitam
अक्षिते
ákṣite
अक्षितानि / अक्षिता¹
ákṣitāni / ákṣitā¹
Vocative अक्षित
ákṣita
अक्षिते
ákṣite
अक्षितानि / अक्षिता¹
ákṣitāni / ákṣitā¹
Accusative अक्षितम्
ákṣitam
अक्षिते
ákṣite
अक्षितानि / अक्षिता¹
ákṣitāni / ákṣitā¹
Instrumental अक्षितेन
ákṣitena
अक्षिताभ्याम्
ákṣitābhyām
अक्षितैः / अक्षितेभिः¹
ákṣitaiḥ / ákṣitebhiḥ¹
Dative अक्षिताय
ákṣitāya
अक्षिताभ्याम्
ákṣitābhyām
अक्षितेभ्यः
ákṣitebhyaḥ
Ablative अक्षितात्
ákṣitāt
अक्षिताभ्याम्
ákṣitābhyām
अक्षितेभ्यः
ákṣitebhyaḥ
Genitive अक्षितस्य
ákṣitasya
अक्षितयोः
ákṣitayoḥ
अक्षितानाम्
ákṣitānām
Locative अक्षिते
ákṣite
अक्षितयोः
ákṣitayoḥ
अक्षितेषु
ákṣiteṣu
Notes
  • ¹Vedic