Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *n̥-dʰgʷʰi-tós, from *dʰgʷʰey- (to decline, perish) with privative alpha (PIE *n̥-). Cognate to Ancient Greek ἄφθιτος (áphthitos). By surface analysis, अ- (a-, un-) +‎ क्षित (kṣita, perished).

Pronunciation

edit

Adjective

edit

अक्षित (ákṣita) stem

  1. imperishable, everlasting, undying, undecaying, unfailing
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.72.6:
      अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒म्अक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑।
      समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑॥
      aṃśúṃ duhanti stanáyantamákṣitaṃ kavíṃ kaváyoʼpáso manīṣíṇaḥ.
      sámī gā́vo matáyo yanti saṃyáta ṛtásya yónā sádane punarbhúvaḥ.
      Sages well-skilled in work, intelligent, drain out the stalk that roars, the sage, the everlasting one.
      The milk, the hymns unite them with him in the place of sacrifice, his seat who is produced anew.

Declension

edit
Masculine a-stem declension of अक्षित
singular dual plural
nominative अक्षितः (ákṣitaḥ) अक्षितौ (ákṣitau)
अक्षिता¹ (ákṣitā¹)
अक्षिताः (ákṣitāḥ)
अक्षितासः¹ (ákṣitāsaḥ¹)
accusative अक्षितम् (ákṣitam) अक्षितौ (ákṣitau)
अक्षिता¹ (ákṣitā¹)
अक्षितान् (ákṣitān)
instrumental अक्षितेन (ákṣitena) अक्षिताभ्याम् (ákṣitābhyām) अक्षितैः (ákṣitaiḥ)
अक्षितेभिः¹ (ákṣitebhiḥ¹)
dative अक्षिताय (ákṣitāya) अक्षिताभ्याम् (ákṣitābhyām) अक्षितेभ्यः (ákṣitebhyaḥ)
ablative अक्षितात् (ákṣitāt) अक्षिताभ्याम् (ákṣitābhyām) अक्षितेभ्यः (ákṣitebhyaḥ)
genitive अक्षितस्य (ákṣitasya) अक्षितयोः (ákṣitayoḥ) अक्षितानाम् (ákṣitānām)
locative अक्षिते (ákṣite) अक्षितयोः (ákṣitayoḥ) अक्षितेषु (ákṣiteṣu)
vocative अक्षित (ákṣita) अक्षितौ (ákṣitau)
अक्षिता¹ (ákṣitā¹)
अक्षिताः (ákṣitāḥ)
अक्षितासः¹ (ákṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अक्षिता
singular dual plural
nominative अक्षिता (ákṣitā) अक्षिते (ákṣite) अक्षिताः (ákṣitāḥ)
accusative अक्षिताम् (ákṣitām) अक्षिते (ákṣite) अक्षिताः (ákṣitāḥ)
instrumental अक्षितया (ákṣitayā)
अक्षिता¹ (ákṣitā¹)
अक्षिताभ्याम् (ákṣitābhyām) अक्षिताभिः (ákṣitābhiḥ)
dative अक्षितायै (ákṣitāyai) अक्षिताभ्याम् (ákṣitābhyām) अक्षिताभ्यः (ákṣitābhyaḥ)
ablative अक्षितायाः (ákṣitāyāḥ)
अक्षितायै² (ákṣitāyai²)
अक्षिताभ्याम् (ákṣitābhyām) अक्षिताभ्यः (ákṣitābhyaḥ)
genitive अक्षितायाः (ákṣitāyāḥ)
अक्षितायै² (ákṣitāyai²)
अक्षितयोः (ákṣitayoḥ) अक्षितानाम् (ákṣitānām)
locative अक्षितायाम् (ákṣitāyām) अक्षितयोः (ákṣitayoḥ) अक्षितासु (ákṣitāsu)
vocative अक्षिते (ákṣite) अक्षिते (ákṣite) अक्षिताः (ákṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्षित
singular dual plural
nominative अक्षितम् (ákṣitam) अक्षिते (ákṣite) अक्षितानि (ákṣitāni)
अक्षिता¹ (ákṣitā¹)
accusative अक्षितम् (ákṣitam) अक्षिते (ákṣite) अक्षितानि (ákṣitāni)
अक्षिता¹ (ákṣitā¹)
instrumental अक्षितेन (ákṣitena) अक्षिताभ्याम् (ákṣitābhyām) अक्षितैः (ákṣitaiḥ)
अक्षितेभिः¹ (ákṣitebhiḥ¹)
dative अक्षिताय (ákṣitāya) अक्षिताभ्याम् (ákṣitābhyām) अक्षितेभ्यः (ákṣitebhyaḥ)
ablative अक्षितात् (ákṣitāt) अक्षिताभ्याम् (ákṣitābhyām) अक्षितेभ्यः (ákṣitebhyaḥ)
genitive अक्षितस्य (ákṣitasya) अक्षितयोः (ákṣitayoḥ) अक्षितानाम् (ákṣitānām)
locative अक्षिते (ákṣite) अक्षितयोः (ákṣitayoḥ) अक्षितेषु (ákṣiteṣu)
vocative अक्षित (ákṣita) अक्षिते (ákṣite) अक्षितानि (ákṣitāni)
अक्षिता¹ (ákṣitā¹)
  • ¹Vedic