अङ्गुल

Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

अङ्गुल (aṅgula) stemm

  1. finger, finger-length
  2. thumb
  3. a measure equal to eight barley-corns; 12 in a वितस्ति (vitasti) (span/foot) and 24 in a हस्त (hasta) (cubit)

Declension edit

Masculine a-stem declension of अङ्गुल (aṅgula)
Singular Dual Plural
Nominative अङ्गुलः
aṅgulaḥ
अङ्गुलौ / अङ्गुला¹
aṅgulau / aṅgulā¹
अङ्गुलाः / अङ्गुलासः¹
aṅgulāḥ / aṅgulāsaḥ¹
Vocative अङ्गुल
aṅgula
अङ्गुलौ / अङ्गुला¹
aṅgulau / aṅgulā¹
अङ्गुलाः / अङ्गुलासः¹
aṅgulāḥ / aṅgulāsaḥ¹
Accusative अङ्गुलम्
aṅgulam
अङ्गुलौ / अङ्गुला¹
aṅgulau / aṅgulā¹
अङ्गुलान्
aṅgulān
Instrumental अङ्गुलेन
aṅgulena
अङ्गुलाभ्याम्
aṅgulābhyām
अङ्गुलैः / अङ्गुलेभिः¹
aṅgulaiḥ / aṅgulebhiḥ¹
Dative अङ्गुलाय
aṅgulāya
अङ्गुलाभ्याम्
aṅgulābhyām
अङ्गुलेभ्यः
aṅgulebhyaḥ
Ablative अङ्गुलात्
aṅgulāt
अङ्गुलाभ्याम्
aṅgulābhyām
अङ्गुलेभ्यः
aṅgulebhyaḥ
Genitive अङ्गुलस्य
aṅgulasya
अङ्गुलयोः
aṅgulayoḥ
अङ्गुलानाम्
aṅgulānām
Locative अङ्गुले
aṅgule
अङ्गुलयोः
aṅgulayoḥ
अङ्गुलेषु
aṅguleṣu
Notes
  • ¹Vedic

Descendants edit

See also edit

References edit