अङ्गुलि

Pali edit

Alternative forms edit

Noun edit

अङ्गुलि f

  1. Devanagari script form of aṅguli (finger)

Declension edit

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

See अङ्गुरि (aṅguri).

Pronunciation edit

Noun edit

अङ्गुलि (aṅgúli) stemf

  1. a finger
  2. a toe
  3. a digit
  4. the thumb
  5. the great toe
  6. the finger-like tip of an elephant's trunk
  7. the measure अङ्गुल (aṅgula)

Declension edit

Feminine i-stem declension of अङ्गुलि (aṅgúli)
Singular Dual Plural
Nominative अङ्गुलिः
aṅgúliḥ
अङ्गुली
aṅgúlī
अङ्गुलयः
aṅgúlayaḥ
Vocative अङ्गुले
áṅgule
अङ्गुली
áṅgulī
अङ्गुलयः
áṅgulayaḥ
Accusative अङ्गुलिम्
aṅgúlim
अङ्गुली
aṅgúlī
अङ्गुलीः
aṅgúlīḥ
Instrumental अङ्गुल्या / अङ्गुली¹
aṅgúlyā / aṅgúlī¹
अङ्गुलिभ्याम्
aṅgúlibhyām
अङ्गुलिभिः
aṅgúlibhiḥ
Dative अङ्गुलये / अङ्गुल्यै² / अङ्गुली¹
aṅgúlaye / aṅgúlyai² / aṅgúlī¹
अङ्गुलिभ्याम्
aṅgúlibhyām
अङ्गुलिभ्यः
aṅgúlibhyaḥ
Ablative अङ्गुलेः / अङ्गुल्याः² / अङ्गुल्यै³
aṅgúleḥ / aṅgúlyāḥ² / aṅgúlyai³
अङ्गुलिभ्याम्
aṅgúlibhyām
अङ्गुलिभ्यः
aṅgúlibhyaḥ
Genitive अङ्गुलेः / अङ्गुल्याः² / अङ्गुल्यै³
aṅgúleḥ / aṅgúlyāḥ² / aṅgúlyai³
अङ्गुल्योः
aṅgúlyoḥ
अङ्गुलीनाम्
aṅgúlīnām
Locative अङ्गुलौ / अङ्गुल्याम्² / अङ्गुला¹
aṅgúlau / aṅgúlyām² / aṅgúlā¹
अङ्गुल्योः
aṅgúlyoḥ
अङ्गुलिषु
aṅgúliṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms edit

Descendants edit

References edit