अङ्गुली

Pali

edit

Alternative forms

edit

Noun

edit

अङ्गुली (aṅgulī)

  1. Devanagari script form of aṅgulī, which is inflection of अङ्गुलि:
    1. nominative singular
    2. nominative/vocative/accusative plural (aṅguli, finger)

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

See अङ्गुरि (aṅguri).

Pronunciation

edit

Noun

edit

अङ्गुली (aṅgulī) stemf

  1. (anatomy) finger

Declension

edit
Feminine ī-stem declension of अङ्गुली
Nom. sg. अङ्गुली (aṅgulī)
Gen. sg. अङ्गुल्याः (aṅgulyāḥ)
Singular Dual Plural
Nominative अङ्गुली (aṅgulī) अङ्गुल्यौ (aṅgulyau) अङ्गुल्यः (aṅgulyaḥ)
Vocative अङ्गुलि (aṅguli) अङ्गुल्यौ (aṅgulyau) अङ्गुल्यः (aṅgulyaḥ)
Accusative अङ्गुलीम् (aṅgulīm) अङ्गुल्यौ (aṅgulyau) अङ्गुलीः (aṅgulīḥ)
Instrumental अङ्गुल्या (aṅgulyā) अङ्गुलीभ्याम् (aṅgulībhyām) अङ्गुलीभिः (aṅgulībhiḥ)
Dative अङ्गुल्यै (aṅgulyai) अङ्गुलीभ्याम् (aṅgulībhyām) अङ्गुलीभ्यः (aṅgulībhyaḥ)
Ablative अङ्गुल्याः (aṅgulyāḥ) अङ्गुलीभ्याम् (aṅgulībhyām) अङ्गुलीभ्यः (aṅgulībhyaḥ)
Genitive अङ्गुल्याः (aṅgulyāḥ) अङ्गुल्योः (aṅgulyoḥ) अङ्गुलीनाम् (aṅgulīnām)
Locative अङ्गुल्याम् (aṅgulyām) अङ्गुल्योः (aṅgulyoḥ) अङ्गुलीषु (aṅgulīṣu)

See also

edit

References

edit