अङ्गुष्ठ

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hangúštʰas (thumb, big toe), from Proto-Indo-European *h₂eng- (joint). Cognate with Avestan 𐬀𐬧𐬔𐬎𐬱𐬙𐬀 (aṇgušta), Middle Persian ʾngwst' (angust) (whence Persian انگشت (angošt)). Also related to अङ्गुरि (aṅgúri), अङ्गुलि (aṅgúli), अङ्ग (aṅgá).

Pronunciation edit

Noun edit

अङ्गुष्ठ (aṅgúṣṭha) stemm

  1. thumb
  2. big toe, hallux

Declension edit

Masculine a-stem declension of अङ्गुष्ठ (aṅgúṣṭha)
Singular Dual Plural
Nominative अङ्गुष्ठः
aṅgúṣṭhaḥ
अङ्गुष्ठौ / अङ्गुष्ठा¹
aṅgúṣṭhau / aṅgúṣṭhā¹
अङ्गुष्ठाः / अङ्गुष्ठासः¹
aṅgúṣṭhāḥ / aṅgúṣṭhāsaḥ¹
Vocative अङ्गुष्ठ
áṅguṣṭha
अङ्गुष्ठौ / अङ्गुष्ठा¹
áṅguṣṭhau / áṅguṣṭhā¹
अङ्गुष्ठाः / अङ्गुष्ठासः¹
áṅguṣṭhāḥ / áṅguṣṭhāsaḥ¹
Accusative अङ्गुष्ठम्
aṅgúṣṭham
अङ्गुष्ठौ / अङ्गुष्ठा¹
aṅgúṣṭhau / aṅgúṣṭhā¹
अङ्गुष्ठान्
aṅgúṣṭhān
Instrumental अङ्गुष्ठेन
aṅgúṣṭhena
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठैः / अङ्गुष्ठेभिः¹
aṅgúṣṭhaiḥ / aṅgúṣṭhebhiḥ¹
Dative अङ्गुष्ठाय
aṅgúṣṭhāya
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Ablative अङ्गुष्ठात्
aṅgúṣṭhāt
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Genitive अङ्गुष्ठस्य
aṅgúṣṭhasya
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठानाम्
aṅgúṣṭhānām
Locative अङ्गुष्ठे
aṅgúṣṭhe
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठेषु
aṅgúṣṭheṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

See also edit

References edit

  • Monier Williams (1899), “अङ्गुष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0008/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 49
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University