Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *Háȷ́ras, from Proto-Indo-European *h₂éǵros. Cognate with Latin ager, Ancient Greek ἀγρός (agrós), Old English æcer (whence English acre).

Pronunciation

edit

Noun

edit

अज्र (ájra) stemm

  1. field, plain

Declension

edit
Masculine a-stem declension of अज्र
singular dual plural
nominative अज्रः (ájraḥ) अज्रौ (ájrau)
अज्रा¹ (ájrā¹)
अज्राः (ájrāḥ)
अज्रासः¹ (ájrāsaḥ¹)
accusative अज्रम् (ájram) अज्रौ (ájrau)
अज्रा¹ (ájrā¹)
अज्रान् (ájrān)
instrumental अज्रेण (ájreṇa) अज्राभ्याम् (ájrābhyām) अज्रैः (ájraiḥ)
अज्रेभिः¹ (ájrebhiḥ¹)
dative अज्राय (ájrāya) अज्राभ्याम् (ájrābhyām) अज्रेभ्यः (ájrebhyaḥ)
ablative अज्रात् (ájrāt) अज्राभ्याम् (ájrābhyām) अज्रेभ्यः (ájrebhyaḥ)
genitive अज्रस्य (ájrasya) अज्रयोः (ájrayoḥ) अज्राणाम् (ájrāṇām)
locative अज्रे (ájre) अज्रयोः (ájrayoḥ) अज्रेषु (ájreṣu)
vocative अज्र (ájra) अज्रौ (ájrau)
अज्रा¹ (ájrā¹)
अज्राः (ájrāḥ)
अज्रासः¹ (ájrāsaḥ¹)
  • ¹Vedic
edit