Sanskrit edit

Alternative scripts edit

Etymology edit

From अ- (a-, without) +‎ तल (tala, bottoml).

Pronunciation edit

Adjective edit

अतल (atala) stem

  1. bottomless

Declension edit

Masculine a-stem declension of अतल (atala)
Singular Dual Plural
Nominative अतलः
atalaḥ
अतलौ / अतला¹
atalau / atalā¹
अतलाः / अतलासः¹
atalāḥ / atalāsaḥ¹
Vocative अतल
atala
अतलौ / अतला¹
atalau / atalā¹
अतलाः / अतलासः¹
atalāḥ / atalāsaḥ¹
Accusative अतलम्
atalam
अतलौ / अतला¹
atalau / atalā¹
अतलान्
atalān
Instrumental अतलेन
atalena
अतलाभ्याम्
atalābhyām
अतलैः / अतलेभिः¹
atalaiḥ / atalebhiḥ¹
Dative अतलाय
atalāya
अतलाभ्याम्
atalābhyām
अतलेभ्यः
atalebhyaḥ
Ablative अतलात्
atalāt
अतलाभ्याम्
atalābhyām
अतलेभ्यः
atalebhyaḥ
Genitive अतलस्य
atalasya
अतलयोः
atalayoḥ
अतलानाम्
atalānām
Locative अतले
atale
अतलयोः
atalayoḥ
अतलेषु
ataleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अतला (atalā)
Singular Dual Plural
Nominative अतला
atalā
अतले
atale
अतलाः
atalāḥ
Vocative अतले
atale
अतले
atale
अतलाः
atalāḥ
Accusative अतलाम्
atalām
अतले
atale
अतलाः
atalāḥ
Instrumental अतलया / अतला¹
atalayā / atalā¹
अतलाभ्याम्
atalābhyām
अतलाभिः
atalābhiḥ
Dative अतलायै
atalāyai
अतलाभ्याम्
atalābhyām
अतलाभ्यः
atalābhyaḥ
Ablative अतलायाः / अतलायै²
atalāyāḥ / atalāyai²
अतलाभ्याम्
atalābhyām
अतलाभ्यः
atalābhyaḥ
Genitive अतलायाः / अतलायै²
atalāyāḥ / atalāyai²
अतलयोः
atalayoḥ
अतलानाम्
atalānām
Locative अतलायाम्
atalāyām
अतलयोः
atalayoḥ
अतलासु
atalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अतल (atala)
Singular Dual Plural
Nominative अतलम्
atalam
अतले
atale
अतलानि / अतला¹
atalāni / atalā¹
Vocative अतल
atala
अतले
atale
अतलानि / अतला¹
atalāni / atalā¹
Accusative अतलम्
atalam
अतले
atale
अतलानि / अतला¹
atalāni / atalā¹
Instrumental अतलेन
atalena
अतलाभ्याम्
atalābhyām
अतलैः / अतलेभिः¹
atalaiḥ / atalebhiḥ¹
Dative अतलाय
atalāya
अतलाभ्याम्
atalābhyām
अतलेभ्यः
atalebhyaḥ
Ablative अतलात्
atalāt
अतलाभ्याम्
atalābhyām
अतलेभ्यः
atalebhyaḥ
Genitive अतलस्य
atalasya
अतलयोः
atalayoḥ
अतलानाम्
atalānām
Locative अतले
atale
अतलयोः
atalayoḥ
अतलेषु
ataleṣu
Notes
  • ¹Vedic

Noun edit

अतल (atala) stemn

  1. name of a hell, beneath the earth
  2. a name of śiva

Declension edit

Neuter a-stem declension of अतल (atala)
Singular Dual Plural
Nominative अतलम्
atalam
अतले
atale
अतलानि / अतला¹
atalāni / atalā¹
Vocative अतल
atala
अतले
atale
अतलानि / अतला¹
atalāni / atalā¹
Accusative अतलम्
atalam
अतले
atale
अतलानि / अतला¹
atalāni / atalā¹
Instrumental अतलेन
atalena
अतलाभ्याम्
atalābhyām
अतलैः / अतलेभिः¹
atalaiḥ / atalebhiḥ¹
Dative अतलाय
atalāya
अतलाभ्याम्
atalābhyām
अतलेभ्यः
atalebhyaḥ
Ablative अतलात्
atalāt
अतलाभ्याम्
atalābhyām
अतलेभ्यः
atalebhyaḥ
Genitive अतलस्य
atalasya
अतलयोः
atalayoḥ
अतलानाम्
atalānām
Locative अतले
atale
अतलयोः
atalayoḥ
अतलेषु
ataleṣu
Notes
  • ¹Vedic

References edit