अदृष्ट

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

अ- (a-, not) +‎ दृष्ट (dṛṣṭa, seen).

Pronunciation

edit

Adjective

edit

अदृष्ट (adṛṣṭa)

  1. unseen, invisible
  2. unknown, unforeseen

Declension

edit
Masculine a-stem declension of अदृष्ट
Nom. sg. अदृष्टः (adṛṣṭaḥ)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टः (adṛṣṭaḥ) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Vocative अदृष्ट (adṛṣṭa) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टौ (adṛṣṭau) अदृष्टान् (adṛṣṭān)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)
Feminine ā-stem declension of अदृष्ट
Nom. sg. अदृष्टा (adṛṣṭā)
Gen. sg. अदृष्टायाः (adṛṣṭāyāḥ)
Singular Dual Plural
Nominative अदृष्टा (adṛṣṭā) अदृष्टे (adṛṣṭe) अदृष्टाः (adṛṣṭāḥ)
Vocative अदृष्टे (adṛṣṭe) अदृष्टे (adṛṣṭe) अदृष्टाः (adṛṣṭāḥ)
Accusative अदृष्टाम् (adṛṣṭām) अदृष्टे (adṛṣṭe) अदृष्टाः (adṛṣṭāḥ)
Instrumental अदृष्टया (adṛṣṭayā) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टाभिः (adṛṣṭābhiḥ)
Dative अदृष्टायै (adṛṣṭāyai) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टाभ्यः (adṛṣṭābhyaḥ)
Ablative अदृष्टायाः (adṛṣṭāyāḥ) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टाभ्यः (adṛṣṭābhyaḥ)
Genitive अदृष्टायाः (adṛṣṭāyāḥ) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टायाम् (adṛṣṭāyām) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टासु (adṛṣṭāsu)
Neuter a-stem declension of अदृष्ट
Nom. sg. अदृष्टम् (adṛṣṭam)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Vocative अदृष्ट (adṛṣṭa) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)

Noun

edit

अदृष्ट (adṛṣṭa) stemm

  1. a certain poison]] or poisonous vermin (AV.)

Declension

edit
Masculine a-stem declension of अदृष्ट
Nom. sg. अदृष्टः (adṛṣṭaḥ)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टः (adṛṣṭaḥ) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Vocative अदृष्ट (adṛṣṭa) अदृष्टौ (adṛṣṭau) अदृष्टाः (adṛṣṭāḥ)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टौ (adṛṣṭau) अदृष्टान् (adṛṣṭān)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)

Noun

edit

अदृष्ट (adṛṣṭa) stemn

  1. unforeseen calamity
  2. that which is imperceptible
  3. karma
  4. destiny, fortune

Declension

edit
Neuter a-stem declension of अदृष्ट
Nom. sg. अदृष्टम् (adṛṣṭam)
Gen. sg. अदृष्टस्य (adṛṣṭasya)
Singular Dual Plural
Nominative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Vocative अदृष्ट (adṛṣṭa) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Accusative अदृष्टम् (adṛṣṭam) अदृष्टे (adṛṣṭe) अदृष्टानि (adṛṣṭāni)
Instrumental अदृष्टेन (adṛṣṭena) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टैः (adṛṣṭaiḥ)
Dative अदृष्टाय (adṛṣṭāya) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Ablative अदृष्टात् (adṛṣṭāt) अदृष्टाभ्याम् (adṛṣṭābhyām) अदृष्टेभ्यः (adṛṣṭebhyaḥ)
Genitive अदृष्टस्य (adṛṣṭasya) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टानाम् (adṛṣṭānām)
Locative अदृष्टे (adṛṣṭe) अदृष्टयोः (adṛṣṭayoḥ) अदृष्टेषु (adṛṣṭeṣu)

Descendants

edit

References

edit