Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit दृष्ट (dṛṣṭa).

Pronunciation

edit

Adjective

edit

दृष्ट (dŕṣṭ) (indeclinable)

  1. seen, observed, known
  2. visible, apparent
  3. experienced, endured
edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *dr̥štás (visible), from Proto-Indo-European *dr̥ḱ-tó-s, from *derḱ- (to see). Cognate with Avestan 𐬛𐬆𐬭𐬆𐬱𐬙𐬀 (dərəšta), Old English torht. The Sanskrit root is दृश् (dṛś).

Pronunciation

edit

Participle

edit

दृष्ट (dṛṣṭa)

  1. past participle of पश्यति (paśyati)

Adjective

edit

दृष्ट (dṛṣṭá) stem

  1. visible, apparent
  2. seen, looked at, perceived, noticed

Declension

edit
Masculine a-stem declension of दृष्ट (dṛṣṭá)
Singular Dual Plural
Nominative दृष्टः
dṛṣṭáḥ
दृष्टौ / दृष्टा¹
dṛṣṭaú / dṛṣṭā́¹
दृष्टाः / दृष्टासः¹
dṛṣṭā́ḥ / dṛṣṭā́saḥ¹
Vocative दृष्ट
dṛ́ṣṭa
दृष्टौ / दृष्टा¹
dṛ́ṣṭau / dṛ́ṣṭā¹
दृष्टाः / दृष्टासः¹
dṛ́ṣṭāḥ / dṛ́ṣṭāsaḥ¹
Accusative दृष्टम्
dṛṣṭám
दृष्टौ / दृष्टा¹
dṛṣṭaú / dṛṣṭā́¹
दृष्टान्
dṛṣṭā́n
Instrumental दृष्टेन
dṛṣṭéna
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टैः / दृष्टेभिः¹
dṛṣṭaíḥ / dṛṣṭébhiḥ¹
Dative दृष्टाय
dṛṣṭā́ya
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टेभ्यः
dṛṣṭébhyaḥ
Ablative दृष्टात्
dṛṣṭā́t
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टेभ्यः
dṛṣṭébhyaḥ
Genitive दृष्टस्य
dṛṣṭásya
दृष्टयोः
dṛṣṭáyoḥ
दृष्टानाम्
dṛṣṭā́nām
Locative दृष्टे
dṛṣṭé
दृष्टयोः
dṛṣṭáyoḥ
दृष्टेषु
dṛṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दृष्टा (dṛṣṭā́)
Singular Dual Plural
Nominative दृष्टा
dṛṣṭā́
दृष्टे
dṛṣṭé
दृष्टाः
dṛṣṭā́ḥ
Vocative दृष्टे
dṛ́ṣṭe
दृष्टे
dṛ́ṣṭe
दृष्टाः
dṛ́ṣṭāḥ
Accusative दृष्टाम्
dṛṣṭā́m
दृष्टे
dṛṣṭé
दृष्टाः
dṛṣṭā́ḥ
Instrumental दृष्टया / दृष्टा¹
dṛṣṭáyā / dṛṣṭā́¹
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टाभिः
dṛṣṭā́bhiḥ
Dative दृष्टायै
dṛṣṭā́yai
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टाभ्यः
dṛṣṭā́bhyaḥ
Ablative दृष्टायाः / दृष्टायै²
dṛṣṭā́yāḥ / dṛṣṭā́yai²
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टाभ्यः
dṛṣṭā́bhyaḥ
Genitive दृष्टायाः / दृष्टायै²
dṛṣṭā́yāḥ / dṛṣṭā́yai²
दृष्टयोः
dṛṣṭáyoḥ
दृष्टानाम्
dṛṣṭā́nām
Locative दृष्टायाम्
dṛṣṭā́yām
दृष्टयोः
dṛṣṭáyoḥ
दृष्टासु
dṛṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दृष्ट (dṛṣṭá)
Singular Dual Plural
Nominative दृष्टम्
dṛṣṭám
दृष्टे
dṛṣṭé
दृष्टानि / दृष्टा¹
dṛṣṭā́ni / dṛṣṭā́¹
Vocative दृष्ट
dṛ́ṣṭa
दृष्टे
dṛ́ṣṭe
दृष्टानि / दृष्टा¹
dṛ́ṣṭāni / dṛ́ṣṭā¹
Accusative दृष्टम्
dṛṣṭám
दृष्टे
dṛṣṭé
दृष्टानि / दृष्टा¹
dṛṣṭā́ni / dṛṣṭā́¹
Instrumental दृष्टेन
dṛṣṭéna
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टैः / दृष्टेभिः¹
dṛṣṭaíḥ / dṛṣṭébhiḥ¹
Dative दृष्टाय
dṛṣṭā́ya
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टेभ्यः
dṛṣṭébhyaḥ
Ablative दृष्टात्
dṛṣṭā́t
दृष्टाभ्याम्
dṛṣṭā́bhyām
दृष्टेभ्यः
dṛṣṭébhyaḥ
Genitive दृष्टस्य
dṛṣṭásya
दृष्टयोः
dṛṣṭáyoḥ
दृष्टानाम्
dṛṣṭā́nām
Locative दृष्टे
dṛṣṭé
दृष्टयोः
dṛṣṭáyoḥ
दृष्टेषु
dṛṣṭéṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit