अधिवास

Sanskrit edit

Alternative forms edit

Etymology 1 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

अधिवास (adhivāsa) stemm

  1. an inhabitant
  2. a neighbour
  3. one who dwells above
  4. a habitation, abode, settlement, site
  5. sitting before a person's house without taking food till he ceases to oppose or refuse a demand (commonly called ‘sitting in dharṇā’)
  6. pertinacity
Declension edit
Masculine a-stem declension of अधिवास (adhivāsa)
Singular Dual Plural
Nominative अधिवासः
adhivāsaḥ
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Vocative अधिवास
adhivāsa
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Accusative अधिवासम्
adhivāsam
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासान्
adhivāsān
Instrumental अधिवासेन
adhivāsena
अधिवासाभ्याम्
adhivāsābhyām
अधिवासैः / अधिवासेभिः¹
adhivāsaiḥ / adhivāsebhiḥ¹
Dative अधिवासाय
adhivāsāya
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Ablative अधिवासात्
adhivāsāt
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Genitive अधिवासस्य
adhivāsasya
अधिवासयोः
adhivāsayoḥ
अधिवासानाम्
adhivāsānām
Locative अधिवासे
adhivāse
अधिवासयोः
adhivāsayoḥ
अधिवासेषु
adhivāseṣu
Notes
  • ¹Vedic
Descendants edit
  • Thai: อธิวาส (à-tí-wâat)

Etymology 2 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

अधिवास (adhivāsá) stemn

  1. an upper garment, mantle ŚBr.
Declension edit
Neuter a-stem declension of अधिवास (adhivāsa)
Singular Dual Plural
Nominative अधिवासम्
adhivāsam
अधिवासे
adhivāse
अधिवासानि / अधिवासा¹
adhivāsāni / adhivāsā¹
Vocative अधिवास
adhivāsa
अधिवासे
adhivāse
अधिवासानि / अधिवासा¹
adhivāsāni / adhivāsā¹
Accusative अधिवासम्
adhivāsam
अधिवासे
adhivāse
अधिवासानि / अधिवासा¹
adhivāsāni / adhivāsā¹
Instrumental अधिवासेन
adhivāsena
अधिवासाभ्याम्
adhivāsābhyām
अधिवासैः / अधिवासेभिः¹
adhivāsaiḥ / adhivāsebhiḥ¹
Dative अधिवासाय
adhivāsāya
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Ablative अधिवासात्
adhivāsāt
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Genitive अधिवासस्य
adhivāsasya
अधिवासयोः
adhivāsayoḥ
अधिवासानाम्
adhivāsānām
Locative अधिवासे
adhivāse
अधिवासयोः
adhivāsayoḥ
अधिवासेषु
adhivāseṣu
Notes
  • ¹Vedic

Etymology 3 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

अधिवास (adhivāsa) stemm

  1. perfume, fragrance
  2. application of perfumes or fragrant cosmetics
Declension edit
Masculine a-stem declension of अधिवास (adhivāsa)
Singular Dual Plural
Nominative अधिवासः
adhivāsaḥ
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Vocative अधिवास
adhivāsa
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासाः / अधिवासासः¹
adhivāsāḥ / adhivāsāsaḥ¹
Accusative अधिवासम्
adhivāsam
अधिवासौ / अधिवासा¹
adhivāsau / adhivāsā¹
अधिवासान्
adhivāsān
Instrumental अधिवासेन
adhivāsena
अधिवासाभ्याम्
adhivāsābhyām
अधिवासैः / अधिवासेभिः¹
adhivāsaiḥ / adhivāsebhiḥ¹
Dative अधिवासाय
adhivāsāya
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Ablative अधिवासात्
adhivāsāt
अधिवासाभ्याम्
adhivāsābhyām
अधिवासेभ्यः
adhivāsebhyaḥ
Genitive अधिवासस्य
adhivāsasya
अधिवासयोः
adhivāsayoḥ
अधिवासानाम्
adhivāsānām
Locative अधिवासे
adhivāse
अधिवासयोः
adhivāsayoḥ
अधिवासेषु
adhivāseṣu
Notes
  • ¹Vedic

References edit