अध्यक्ष

Hindi edit

Etymology edit

Borrowed from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əd̪ʱ.jəkʂ/, [ɐd̪ʱ.jɐkʃ]
  • (file)

Noun edit

अध्यक्ष (adhyakṣm

  1. chairman, head, chief, president
    लोक सभा अध्यक्षlok sabhā adhyakṣspeaker of the Lok Sabha

Declension edit


Konkani edit

Etymology edit

Learned borrowing from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation edit

Noun edit

अध्यक्ष (adhyakṣa) (Latin script odheokxo, Kannada script ಅಧ್ಯಕ್ಷ)

  1. president
    Synonym: पिर्गेंत (pirgenta)

References edit

  • Pushpak Bhattacharyya (2017) IndoWordNet[1]

Nepali edit

Etymology edit

Learned borrowing from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation edit

Noun edit

अध्यक्ष (adhyakṣa)

  1. chairman, head, chief, president

References edit

  • अध्यक्ष”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[2], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “अध्यक्ष”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

अध्यक्ष (adhyakṣa) stemm or n

  1. eyewitness, overseer, inspector
  2. perception

Declension edit

Masculine a-stem declension of अध्यक्ष (adhyakṣa)
Singular Dual Plural
Nominative अध्यक्षः
adhyakṣaḥ
अध्यक्षौ / अध्यक्षा¹
adhyakṣau / adhyakṣā¹
अध्यक्षाः / अध्यक्षासः¹
adhyakṣāḥ / adhyakṣāsaḥ¹
Vocative अध्यक्ष
adhyakṣa
अध्यक्षौ / अध्यक्षा¹
adhyakṣau / adhyakṣā¹
अध्यक्षाः / अध्यक्षासः¹
adhyakṣāḥ / adhyakṣāsaḥ¹
Accusative अध्यक्षम्
adhyakṣam
अध्यक्षौ / अध्यक्षा¹
adhyakṣau / adhyakṣā¹
अध्यक्षान्
adhyakṣān
Instrumental अध्यक्षेण
adhyakṣeṇa
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षैः / अध्यक्षेभिः¹
adhyakṣaiḥ / adhyakṣebhiḥ¹
Dative अध्यक्षाय
adhyakṣāya
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Ablative अध्यक्षात्
adhyakṣāt
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Genitive अध्यक्षस्य
adhyakṣasya
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षाणाम्
adhyakṣāṇām
Locative अध्यक्षे
adhyakṣe
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षेषु
adhyakṣeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अध्यक्ष (adhyakṣa)
Singular Dual Plural
Nominative अध्यक्षम्
adhyakṣam
अध्यक्षे
adhyakṣe
अध्यक्षाणि / अध्यक्षा¹
adhyakṣāṇi / adhyakṣā¹
Vocative अध्यक्ष
adhyakṣa
अध्यक्षे
adhyakṣe
अध्यक्षाणि / अध्यक्षा¹
adhyakṣāṇi / adhyakṣā¹
Accusative अध्यक्षम्
adhyakṣam
अध्यक्षे
adhyakṣe
अध्यक्षाणि / अध्यक्षा¹
adhyakṣāṇi / adhyakṣā¹
Instrumental अध्यक्षेण
adhyakṣeṇa
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षैः / अध्यक्षेभिः¹
adhyakṣaiḥ / adhyakṣebhiḥ¹
Dative अध्यक्षाय
adhyakṣāya
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Ablative अध्यक्षात्
adhyakṣāt
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Genitive अध्यक्षस्य
adhyakṣasya
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षाणाम्
adhyakṣāṇām
Locative अध्यक्षे
adhyakṣe
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षेषु
adhyakṣeṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Apte, Macdonell (2022) “अध्यक्ष”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]