अपुत्र

Sanskrit edit

Alternative scripts edit

Etymology edit

अ- (a-, not, un-) +‎ पुत्र (putra, son). The compound was likely formed in the Proto-Indo-Iranian stage as *apútras; compare Avestan 𐬀𐬞𐬎𐬚𐬭𐬀 (apuθra, without sons, childless).

Pronunciation edit

Adjective edit

अपुत्र (apútra) stem

  1. without sons; sonless
    • c. 700 BCE, Śatapatha Brāhmaṇa 5.3.1.13:
      अथ श्वो भूते । परिवृत्त्यै गृहान्परेत्य नैर्ऋतं चरुं निर्वपति या वा अपुत्रा पत्नी सा परिवृत्ती स कृष्णानां व्रीहीणां नखैर्निर्भिद्य तण्डुलान्नैर्ऋतं चरुं श्रपयति स जुहोत्येष ते निर्ऋते भागस्तं जुषस्व स्वाहेति या वा अपुत्रा पत्नी सा निर्ऋतिगृहीता तद्यदेवास्य अत्र नैर्ऋतं रूपं तदेवैतच्छमयति तथो हैनं सूयमानं निर्ऋतिर्न गृह्णाति तस्य दक्षिणा कृष्णा गौः परिमूर्णी पर्यारिणी सा ह्यपि निर्ऋतिगृहीता तामाह मामेऽद्येशायां वात्सीदिति तत्पाप्मानमपादत्ते
      atha śvo bhūte . parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sa kṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsya atra nairṛtaṃ rūpaṃ tadevaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha māmeʼdyeśāyāṃ vātsīditi tatpāpmānamapādatte
      And on the following day he goes to the house of a discarded [wife], and prepares a porridge for Nirriti; -- a discarded wife is one who has no son. He cooks the porridge for Nirriti of black rice, after splitting the grains with his nails. He offers it with [the utterance], "This, O Nirriti, is thy share: accept it graciously, hail!" For a wife that is without a son, is possessed with Nirriti (destruction, calamity); and whatever of Nirriti's nature there is in her, that he thereby propitiates, and thus Nirriti does not take possession of him while he is consecrated. The fee for this (oblation) consists of a black, decrepit, diseased cow; for such a one also is possessed with Nirriti. He says to her (the wife), "Let her not dwell this day in my dominion!" thus he removes evil from himself.

Declension edit

Masculine a-stem declension of अपुत्र (apútra)
Singular Dual Plural
Nominative अपुत्रः
apútraḥ
अपुत्रौ / अपुत्रा¹
apútrau / apútrā¹
अपुत्राः / अपुत्रासः¹
apútrāḥ / apútrāsaḥ¹
Vocative अपुत्र
áputra
अपुत्रौ / अपुत्रा¹
áputrau / áputrā¹
अपुत्राः / अपुत्रासः¹
áputrāḥ / áputrāsaḥ¹
Accusative अपुत्रम्
apútram
अपुत्रौ / अपुत्रा¹
apútrau / apútrā¹
अपुत्रान्
apútrān
Instrumental अपुत्रेण
apútreṇa
अपुत्राभ्याम्
apútrābhyām
अपुत्रैः / अपुत्रेभिः¹
apútraiḥ / apútrebhiḥ¹
Dative अपुत्राय
apútrāya
अपुत्राभ्याम्
apútrābhyām
अपुत्रेभ्यः
apútrebhyaḥ
Ablative अपुत्रात्
apútrāt
अपुत्राभ्याम्
apútrābhyām
अपुत्रेभ्यः
apútrebhyaḥ
Genitive अपुत्रस्य
apútrasya
अपुत्रयोः
apútrayoḥ
अपुत्राणाम्
apútrāṇām
Locative अपुत्रे
apútre
अपुत्रयोः
apútrayoḥ
अपुत्रेषु
apútreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अपुत्रा (apútrā)
Singular Dual Plural
Nominative अपुत्रा
apútrā
अपुत्रे
apútre
अपुत्राः
apútrāḥ
Vocative अपुत्रे
áputre
अपुत्रे
áputre
अपुत्राः
áputrāḥ
Accusative अपुत्राम्
apútrām
अपुत्रे
apútre
अपुत्राः
apútrāḥ
Instrumental अपुत्रया / अपुत्रा¹
apútrayā / apútrā¹
अपुत्राभ्याम्
apútrābhyām
अपुत्राभिः
apútrābhiḥ
Dative अपुत्रायै
apútrāyai
अपुत्राभ्याम्
apútrābhyām
अपुत्राभ्यः
apútrābhyaḥ
Ablative अपुत्रायाः / अपुत्रायै²
apútrāyāḥ / apútrāyai²
अपुत्राभ्याम्
apútrābhyām
अपुत्राभ्यः
apútrābhyaḥ
Genitive अपुत्रायाः / अपुत्रायै²
apútrāyāḥ / apútrāyai²
अपुत्रयोः
apútrayoḥ
अपुत्राणाम्
apútrāṇām
Locative अपुत्रायाम्
apútrāyām
अपुत्रयोः
apútrayoḥ
अपुत्रासु
apútrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपुत्र (apútra)
Singular Dual Plural
Nominative अपुत्रम्
apútram
अपुत्रे
apútre
अपुत्राणि / अपुत्रा¹
apútrāṇi / apútrā¹
Vocative अपुत्र
áputra
अपुत्रे
áputre
अपुत्राणि / अपुत्रा¹
áputrāṇi / áputrā¹
Accusative अपुत्रम्
apútram
अपुत्रे
apútre
अपुत्राणि / अपुत्रा¹
apútrāṇi / apútrā¹
Instrumental अपुत्रेण
apútreṇa
अपुत्राभ्याम्
apútrābhyām
अपुत्रैः / अपुत्रेभिः¹
apútraiḥ / apútrebhiḥ¹
Dative अपुत्राय
apútrāya
अपुत्राभ्याम्
apútrābhyām
अपुत्रेभ्यः
apútrebhyaḥ
Ablative अपुत्रात्
apútrāt
अपुत्राभ्याम्
apútrābhyām
अपुत्रेभ्यः
apútrebhyaḥ
Genitive अपुत्रस्य
apútrasya
अपुत्रयोः
apútrayoḥ
अपुत्राणाम्
apútrāṇām
Locative अपुत्रे
apútre
अपुत्रयोः
apútrayoḥ
अपुत्रेषु
apútreṣu
Notes
  • ¹Vedic

Descendants edit