अप्नस्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hápnas (wealth, property, riches), from Proto-Indo-European *h₃ép-n-os. Cognate with Avestan 𐬀𐬟𐬥𐬀𐬤𐬵𐬀𐬧𐬙 (afnaŋᵛhaṇt, rich in property), Latin opulentus (wealthy, rich).

Pronunciation edit

Noun edit

अप्नस् (ápnas) stemn

  1. wealth, possession, property
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.113.20:
      यच् चि॒त्रम् अप्न॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रं ।
      तन् नो॑ मि॒त्रो वरु॑णो मामहन्ता॒म् अदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
      yác citrám ápna uṣáso váhantījānā́ya śaśamānā́ya bhadráṃ.
      tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ.
      Whatever splendid wealth the Dawns bring with them to bless the man who offers praise and worship,
      That may Mitra, Varuṇa grant us, and Aditi and Sindhu, Earth and Heaven.

Declension edit

Neuter as-stem declension of अप्नस् (ápnas)
Singular Dual Plural
Nominative अप्नः
ápnaḥ
अप्नसी
ápnasī
अप्नांसि
ápnāṃsi
Vocative अप्नः
ápnaḥ
अप्नसी
ápnasī
अप्नांसि
ápnāṃsi
Accusative अप्नः
ápnaḥ
अप्नसी
ápnasī
अप्नांसि
ápnāṃsi
Instrumental अप्नसा
ápnasā
अप्नोभ्याम्
ápnobhyām
अप्नोभिः
ápnobhiḥ
Dative अप्नसे
ápnase
अप्नोभ्याम्
ápnobhyām
अप्नोभ्यः
ápnobhyaḥ
Ablative अप्नसः
ápnasaḥ
अप्नोभ्याम्
ápnobhyām
अप्नोभ्यः
ápnobhyaḥ
Genitive अप्नसः
ápnasaḥ
अप्नसोः
ápnasoḥ
अप्नसाम्
ápnasām
Locative अप्नसि
ápnasi
अप्नसोः
ápnasoḥ
अप्नःसु
ápnaḥsu

References edit