अभिष्टि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root अस् (as, to be)

Pronunciation

edit

Noun

edit

अभिष्टि (abhiṣṭí) stemm

  1. assistant, protector

Declension

edit
Masculine i-stem declension of अभिष्टि (abhiṣṭí)
Singular Dual Plural
Nominative अभिष्टिः
abhiṣṭíḥ
अभिष्टी
abhiṣṭī́
अभिष्टयः
abhiṣṭáyaḥ
Vocative अभिष्टे
ábhiṣṭe
अभिष्टी
ábhiṣṭī
अभिष्टयः
ábhiṣṭayaḥ
Accusative अभिष्टिम्
abhiṣṭím
अभिष्टी
abhiṣṭī́
अभिष्टीन्
abhiṣṭī́n
Instrumental अभिष्टिना / अभिष्ट्या¹
abhiṣṭínā / abhiṣṭyā́¹
अभिष्टिभ्याम्
abhiṣṭíbhyām
अभिष्टिभिः
abhiṣṭíbhiḥ
Dative अभिष्टये
abhiṣṭáye
अभिष्टिभ्याम्
abhiṣṭíbhyām
अभिष्टिभ्यः
abhiṣṭíbhyaḥ
Ablative अभिष्टेः
abhiṣṭéḥ
अभिष्टिभ्याम्
abhiṣṭíbhyām
अभिष्टिभ्यः
abhiṣṭíbhyaḥ
Genitive अभिष्टेः
abhiṣṭéḥ
अभिष्ट्योः
abhiṣṭyóḥ
अभिष्टीनाम्
abhiṣṭīnā́m
Locative अभिष्टौ / अभिष्टा¹
abhiṣṭaú / abhiṣṭā́¹
अभिष्ट्योः
abhiṣṭyóḥ
अभिष्टिषु
abhiṣṭíṣu
Notes
  • ¹Vedic

Derived terms

edit