अभिष्टिद्युम्न

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of अभिष्टि (abhiṣṭí, protector) +‎ द्युम्न (dyumná, glory)

Pronunciation

edit

Adjective

edit

अभिष्टिद्युम्न (abhiṣṭidyumná) stem

  1. 'whose glory is protecting or superior', being of benevolent majesty

Declension

edit
Masculine a-stem declension of अभिष्टिद्युम्न (abhiṣṭidyumná)
Singular Dual Plural
Nominative अभिष्टिद्युम्नः
abhiṣṭidyumnáḥ
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹
abhiṣṭidyumnaú / abhiṣṭidyumnā́¹
अभिष्टिद्युम्नाः / अभिष्टिद्युम्नासः¹
abhiṣṭidyumnā́ḥ / abhiṣṭidyumnā́saḥ¹
Vocative अभिष्टिद्युम्न
ábhiṣṭidyumna
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹
ábhiṣṭidyumnau / ábhiṣṭidyumnā¹
अभिष्टिद्युम्नाः / अभिष्टिद्युम्नासः¹
ábhiṣṭidyumnāḥ / ábhiṣṭidyumnāsaḥ¹
Accusative अभिष्टिद्युम्नम्
abhiṣṭidyumnám
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹
abhiṣṭidyumnaú / abhiṣṭidyumnā́¹
अभिष्टिद्युम्नान्
abhiṣṭidyumnā́n
Instrumental अभिष्टिद्युम्नेन
abhiṣṭidyumnéna
अभिष्टिद्युम्नाभ्याम्
abhiṣṭidyumnā́bhyām
अभिष्टिद्युम्नैः / अभिष्टिद्युम्नेभिः¹
abhiṣṭidyumnaíḥ / abhiṣṭidyumnébhiḥ¹
Dative अभिष्टिद्युम्नाय
abhiṣṭidyumnā́ya
अभिष्टिद्युम्नाभ्याम्
abhiṣṭidyumnā́bhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭidyumnébhyaḥ
Ablative अभिष्टिद्युम्नात्
abhiṣṭidyumnā́t
अभिष्टिद्युम्नाभ्याम्
abhiṣṭidyumnā́bhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭidyumnébhyaḥ
Genitive अभिष्टिद्युम्नस्य
abhiṣṭidyumnásya
अभिष्टिद्युम्नयोः
abhiṣṭidyumnáyoḥ
अभिष्टिद्युम्नानाम्
abhiṣṭidyumnā́nām
Locative अभिष्टिद्युम्ने
abhiṣṭidyumné
अभिष्टिद्युम्नयोः
abhiṣṭidyumnáyoḥ
अभिष्टिद्युम्नेषु
abhiṣṭidyumnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभिष्टिद्युम्ना (abhiṣṭídyumnā́)
Singular Dual Plural
Nominative अभिष्टिद्युम्ना
abhiṣṭídyumnā́
अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नाः
abhiṣṭídyumnā́ḥ
Vocative अभिष्टिद्युम्ने
ábhiṣṭidyumne
अभिष्टिद्युम्ने
ábhiṣṭidyumne
अभिष्टिद्युम्नाः
ábhiṣṭidyumnāḥ
Accusative अभिष्टिद्युम्नाम्
abhiṣṭídyumnā́m
अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नाः
abhiṣṭídyumnā́ḥ
Instrumental अभिष्टिद्युम्नया / अभिष्टिद्युम्ना¹
abhiṣṭídyumnayā / abhiṣṭídyumnā́¹
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnā́bhyām
अभिष्टिद्युम्नाभिः
abhiṣṭídyumnā́bhiḥ
Dative अभिष्टिद्युम्नायै
abhiṣṭídyumnā́yai
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnā́bhyām
अभिष्टिद्युम्नाभ्यः
abhiṣṭídyumnā́bhyaḥ
Ablative अभिष्टिद्युम्नायाः / अभिष्टिद्युम्नायै²
abhiṣṭídyumnā́yāḥ / abhiṣṭídyumnā́yai²
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnā́bhyām
अभिष्टिद्युम्नाभ्यः
abhiṣṭídyumnā́bhyaḥ
Genitive अभिष्टिद्युम्नायाः / अभिष्टिद्युम्नायै²
abhiṣṭídyumnā́yāḥ / abhiṣṭídyumnā́yai²
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नानाम्
abhiṣṭídyumnā́nām
Locative अभिष्टिद्युम्नायाम्
abhiṣṭídyumnā́yām
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नासु
abhiṣṭídyumnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभिष्टिद्युम्न (abhiṣṭidyumná)
Singular Dual Plural
Nominative अभिष्टिद्युम्नम्
abhiṣṭidyumnám
अभिष्टिद्युम्ने
abhiṣṭidyumné
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹
abhiṣṭidyumnā́ni / abhiṣṭidyumnā́¹
Vocative अभिष्टिद्युम्न
ábhiṣṭidyumna
अभिष्टिद्युम्ने
ábhiṣṭidyumne
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹
ábhiṣṭidyumnāni / ábhiṣṭidyumnā¹
Accusative अभिष्टिद्युम्नम्
abhiṣṭidyumnám
अभिष्टिद्युम्ने
abhiṣṭidyumné
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹
abhiṣṭidyumnā́ni / abhiṣṭidyumnā́¹
Instrumental अभिष्टिद्युम्नेन
abhiṣṭidyumnéna
अभिष्टिद्युम्नाभ्याम्
abhiṣṭidyumnā́bhyām
अभिष्टिद्युम्नैः / अभिष्टिद्युम्नेभिः¹
abhiṣṭidyumnaíḥ / abhiṣṭidyumnébhiḥ¹
Dative अभिष्टिद्युम्नाय
abhiṣṭidyumnā́ya
अभिष्टिद्युम्नाभ्याम्
abhiṣṭidyumnā́bhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭidyumnébhyaḥ
Ablative अभिष्टिद्युम्नात्
abhiṣṭidyumnā́t
अभिष्टिद्युम्नाभ्याम्
abhiṣṭidyumnā́bhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭidyumnébhyaḥ
Genitive अभिष्टिद्युम्नस्य
abhiṣṭidyumnásya
अभिष्टिद्युम्नयोः
abhiṣṭidyumnáyoḥ
अभिष्टिद्युम्नानाम्
abhiṣṭidyumnā́nām
Locative अभिष्टिद्युम्ने
abhiṣṭidyumné
अभिष्टिद्युम्नयोः
abhiṣṭidyumnáyoḥ
अभिष्टिद्युम्नेषु
abhiṣṭidyumnéṣu
Notes
  • ¹Vedic