अवगच्छति

Sanskrit edit

Alternative scripts edit

Etymology edit

From अव- (ava-, away, off) +‎ गच्छति (gacchati, to go).

Pronunciation edit

  • (Vedic) IPA(key): /ɐ.ʋɐ.ɡɐt.t͡ɕʰɐ.ti/, [ɐ.ʋɐ.ɡɐt̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ɐ.ʋɐˈɡɐt̪.t͡ɕʰɐ.t̪i/, [ɐ.ʋɐˈɡɐt̪̚.t͡ɕʰɐ.t̪i]

Verb edit

अवगच्छति (avagacchati) third-singular present indicative (root अवगम्, class 1, type P)

  1. to understand, recognize, be convinced
  2. to consider
  3. to come, approach
    Synonym: आगच्छति (āgacchati)
  4. to reach, obtain

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अवगन्तुम् (avagántum)
Undeclinable
Infinitive अवगन्तुम्
avagántum
Gerund अवगत्वा
avagatvā́
Participles
Masculine/Neuter Gerundive अवगम्य / अवगन्तव्य / अवगमनीय
avagámya / avagantavya / avagamanīya
Feminine Gerundive अवगम्या / अवगन्तव्या / अवगमनीया
avagámyā / avagantavyā / avagamanīyā
Masculine/Neuter Past Passive Participle अवगत
avagatá
Feminine Past Passive Participle अवगता
avagatā́
Masculine/Neuter Past Active Participle अवगतवत्
avagatávat
Feminine Past Active Participle अवगतवती
avagatávatī
Present: अवगच्छति (avagácchati), अवगच्छते (avagácchate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवगच्छति
avagácchati
अवगच्छतः
avagácchataḥ
अवगच्छन्ति
avagácchanti
अवगच्छते
avagácchate
अवगच्छेते
avagácchete
अवगच्छन्ते
avagácchante
Second अवगच्छसि
avagácchasi
अवगच्छथः
avagácchathaḥ
अवगच्छथ
avagácchatha
अवगच्छसे
avagácchase
अवगच्छेथे
avagácchethe
अवगच्छध्वे
avagácchadhve
First अवगच्छामि
avagácchāmi
अवगच्छावः
avagácchāvaḥ
अवगच्छामः
avagácchāmaḥ
अवगच्छे
avagácche
अवगच्छावहे
avagácchāvahe
अवगच्छामहे
avagácchāmahe
Imperative
Third अवगच्छतु
avagácchatu
अवगच्छताम्
avagácchatām
अवगच्छन्तु
avagácchantu
अवगच्छताम्
avagácchatām
अवगच्छेताम्
avagácchetām
अवगच्छन्ताम्
avagácchantām
Second अवगच्छ
avagáccha
अवगच्छतम्
avagácchatam
अवगच्छत
avagácchata
अवगच्छस्व
avagácchasva
अवगच्छेथाम्
avagácchethām
अवगच्छध्वम्
avagácchadhvam
First अवगच्छानि
avagácchāni
अवगच्छाव
avagácchāva
अवगच्छाम
avagácchāma
अवगच्छै
avagácchai
अवगच्छावहै
avagácchāvahai
अवगच्छामहै
avagácchāmahai
Optative/Potential
Third अवगच्छेत्
avagácchet
अवगच्छेताम्
avagácchetām
अवगच्छेयुः
avagáccheyuḥ
अवगच्छेत
avagáccheta
अवगच्छेयाताम्
avagáccheyātām
अवगच्छेरन्
avagáccheran
Second अवगच्छेः
avagáccheḥ
अवगच्छेतम्
avagácchetam
अवगच्छेत
avagáccheta
अवगच्छेथाः
avagácchethāḥ
अवगच्छेयाथाम्
avagáccheyāthām
अवगच्छेध्वम्
avagácchedhvam
First अवगच्छेयम्
avagáccheyam
अवगच्छेव
avagáccheva
अवगच्छेम
avagácchema
अवगच्छेय
avagáccheya
अवगच्छेवहि
avagácchevahi
अवगच्छेमहि
avagácchemahi
Participles
अवगच्छत्
avagácchat
अवगच्छमान
avagácchamāna
Imperfect: अवागच्छत् (avā́gacchat), अवागच्छत (avā́gacchata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवागच्छत्
avā́gacchat
अवागच्छताम्
avā́gacchatām
अवागच्छन्
avā́gacchan
अवागच्छत
avā́gacchata
अवागच्छेताम्
avā́gacchetām
अवागच्छन्त
avā́gacchanta
Second अवागच्छः
avā́gacchaḥ
अवागच्छतम्
avā́gacchatam
अवागच्छत
avā́gacchata
अवागच्छथाः
avā́gacchathāḥ
अवागच्छेथाम्
avā́gacchethām
अवागच्छध्वम्
avā́gacchadhvam
First अवागच्छम्
avā́gaccham
अवागच्छाव
avā́gacchāva
अवागच्छाम
avā́gacchāma
अवागच्छे
avā́gacche
अवागच्छावहि
avā́gacchāvahi
अवागच्छामहि
avā́gacchāmahi
Future: अवगंस्यति (avagaṃsyáti), अवगंस्यते (avagaṃsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवगंस्यति
avagaṃsyáti
अवगंस्यतः
avagaṃsyátaḥ
अवगंस्यन्ति
avagaṃsyánti
अवगंस्यते
avagaṃsyáte
अवगंस्येते
avagaṃsyéte
अवगंस्यन्ते
avagaṃsyánte
Second अवगंस्यसि
avagaṃsyási
अवगंस्यथः
avagaṃsyáthaḥ
अवगंस्यथ
avagaṃsyátha
अवगंस्यसे
avagaṃsyáse
अवगंस्येथे
avagaṃsyéthe
अवगंस्यध्वे
avagaṃsyádhve
First अवगंस्यामि
avagaṃsyā́mi
अवगंस्यावः
avagaṃsyā́vaḥ
अवगंस्यामः
avagaṃsyā́maḥ
अवगंस्ये
avagaṃsyé
अवगंस्यावहे
avagaṃsyā́vahe
अवगंस्यामहे
avagaṃsyā́mahe
Participles
अवगंस्यत्
avagaṃsyát
अवगंस्यमान
avagaṃsyámāna
Conditional: अवागंस्यत् (avā́gaṃsyat), अवागंस्यत (avā́gaṃsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवागंस्यत्
avā́gaṃsyat
अवागंस्यताम्
avā́gaṃsyatām
अवागंस्यन्
avā́gaṃsyan
अवागंस्यत
avā́gaṃsyata
अवागंस्येताम्
avā́gaṃsyetām
अवागंस्यन्त
avā́gaṃsyanta
Second अवागंस्यः
avā́gaṃsyaḥ
अवागंस्यतम्
avā́gaṃsyatam
अवागंस्यत
avā́gaṃsyata
अवागंस्यथाः
avā́gaṃsyathāḥ
अवागंस्येथाम्
avā́gaṃsyethām
अवागंस्यध्वम्
avā́gaṃsyadhvam
First अवागंस्यम्
avā́gaṃsyam
अवागंस्याव
avā́gaṃsyāva
अवागंस्याम
avā́gaṃsyāma
अवागंस्ये
avā́gaṃsye
अवागंस्यावहि
avā́gaṃsyāvahi
अवागंस्यामहि
avā́gaṃsyāmahi
Aorist: अवागमत् (avā́gamat), अवागंस्त (avā́gaṃsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवागमत्
avā́gamat
अवागमताम्
avā́gamatām
अवागमन्
avā́gaman
अवागंस्त
avā́gaṃsta
अवागंसाताम्
avā́gaṃsātām
अवागंसत
avā́gaṃsata
Second अवागमः
avā́gamaḥ
अवागमतम्
avā́gamatam
अवागमत
avā́gamata
अवागंस्थाः
avā́gaṃsthāḥ
अवागंसाथाम्
avā́gaṃsāthām
अवागंध्वम्
avā́gaṃdhvam
First अवागमम्
avā́gamam
अवागमाव
avā́gamāva
अवागमाम
avā́gamāma
अवागंसि
avā́gaṃsi
अवागंस्वहि
avā́gaṃsvahi
अवागंस्महि
avā́gaṃsmahi
Benedictive/Precative: अवगम्यात् (avagamyā́t), अवगंसीष्ट (avagaṃsīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अवगम्यात्
avagamyā́t
अवगम्यास्ताम्
avagamyā́stām
अवगम्यासुः
avagamyā́suḥ
अवगंसीष्ट
avagaṃsīṣṭá
अवगंसीयास्ताम्¹
avagaṃsīyā́stām¹
अवगंसीरन्
avagaṃsīrán
Second अवगम्याः
avagamyā́ḥ
अवगम्यास्तम्
avagamyā́stam
अवगम्यास्त
avagamyā́sta
अवगंसीष्ठाः
avagaṃsīṣṭhā́ḥ
अवगंसीयास्थाम्¹
avagaṃsīyā́sthām¹
अवगंसीढ्वम्
avagaṃsīḍhvám
First अवगम्यासम्
avagamyā́sam
अवगम्यास्व
avagamyā́sva
अवगम्यास्म
avagamyā́sma
अवगंसीय
avagaṃsīyá
अवगंसीवहि
avagaṃsīváhi
अवगंसीमहि
avagaṃsīmáhi
Notes
  • ¹Uncertain
Perfect: अवजगाम (avajagā́ma), अवजग्मे (avajagmé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवजगाम
avajagā́ma
अवजग्मतुः
avajagmátuḥ
अवजग्मुः
avajagmúḥ
अवजग्मे
avajagmé
अवजग्माते
avajagmā́te
अवजग्मिरे
avajagmiré
Second अवजगन्थ / अवजगमिथ
avajagántha / avajagámitha
अवजग्मथुः
avajagmáthuḥ
अवजग्म
avajagmá
अवजग्मिषे
avajagmiṣé
अवजग्माथे
avajagmā́the
अवजग्मिध्वे
avajagmidhvé
First अवजगम / अवजगाम¹
avajagáma / avajagā́ma¹
अवजग्मिव
avajagmivá
अवजग्मिम
avajagmimá
अवजग्मे
avajagmé
अवजग्मिवहे
avajagmiváhe
अवजग्मिमहे
avajagmimáhe
Participles
अवजग्न्वांस्
avajagnvā́ṃs
अवजग्मान
avajagmāná
Notes
  • ¹Later Sanskrit

References edit