Hindi edit

Etymology edit

Borrowed from Sanskrit अवयव (avayava).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əʋ.jəʋ/, [ɐʋ.jɐʋ]

Noun edit

अवयव (avyavm

  1. element, component
    Synonyms: हिस्सा (hissā), अंश (añś)
    • 1865, Paṇḍit Vijayśaṇkar, Padārthvidyāsār[1]:
      परंतु यह नंही होसक्ता कि लकड़ी के अवयव और कील एक ही स्थान में हों []
      parantu yah nãhī hosaktā ki lakṛī ke avyav aur kīl ek hī sthān mẽ hõ []
      But it cannot be so that the piece of wood and the nail are in the same place []
  2. organ, limb
    Synonym: अंग (aṅg)
    अवयव-दानavyav-dānorgan donation

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root अवयु (avayu, to separate from).

Pronunciation edit

Noun edit

अवयव (avayava) stemm

  1. a limb, member, part, portion
  2. a member or component part of a logical argument or syllogism

Declension edit

Masculine a-stem declension of अवयव (avayava)
Singular Dual Plural
Nominative अवयवः
avayavaḥ
अवयवौ / अवयवा¹
avayavau / avayavā¹
अवयवाः / अवयवासः¹
avayavāḥ / avayavāsaḥ¹
Vocative अवयव
avayava
अवयवौ / अवयवा¹
avayavau / avayavā¹
अवयवाः / अवयवासः¹
avayavāḥ / avayavāsaḥ¹
Accusative अवयवम्
avayavam
अवयवौ / अवयवा¹
avayavau / avayavā¹
अवयवान्
avayavān
Instrumental अवयवेन
avayavena
अवयवाभ्याम्
avayavābhyām
अवयवैः / अवयवेभिः¹
avayavaiḥ / avayavebhiḥ¹
Dative अवयवाय
avayavāya
अवयवाभ्याम्
avayavābhyām
अवयवेभ्यः
avayavebhyaḥ
Ablative अवयवात्
avayavāt
अवयवाभ्याम्
avayavābhyām
अवयवेभ्यः
avayavebhyaḥ
Genitive अवयवस्य
avayavasya
अवयवयोः
avayavayoḥ
अवयवानाम्
avayavānām
Locative अवयवे
avayave
अवयवयोः
avayavayoḥ
अवयवेषु
avayaveṣu
Notes
  • ¹Vedic

References edit