अस्थिभङ्ग

Sanskrit edit

Alternative scripts edit

Etymology edit

From अस्थि (ásthi, bone) +‎ भङ्ग (bhaṅgá, breaking).

Pronunciation edit

Noun edit

अस्थिभङ्ग (asthibhaṅga) stemm

  1. fracture of the bones
  2. the plant Cissus quadrangularis

Declension edit

Masculine a-stem declension of अस्थिभङ्ग (asthibhaṅga)
Singular Dual Plural
Nominative अस्थिभङ्गः
asthibhaṅgaḥ
अस्थिभङ्गौ / अस्थिभङ्गा¹
asthibhaṅgau / asthibhaṅgā¹
अस्थिभङ्गाः / अस्थिभङ्गासः¹
asthibhaṅgāḥ / asthibhaṅgāsaḥ¹
Vocative अस्थिभङ्ग
asthibhaṅga
अस्थिभङ्गौ / अस्थिभङ्गा¹
asthibhaṅgau / asthibhaṅgā¹
अस्थिभङ्गाः / अस्थिभङ्गासः¹
asthibhaṅgāḥ / asthibhaṅgāsaḥ¹
Accusative अस्थिभङ्गम्
asthibhaṅgam
अस्थिभङ्गौ / अस्थिभङ्गा¹
asthibhaṅgau / asthibhaṅgā¹
अस्थिभङ्गान्
asthibhaṅgān
Instrumental अस्थिभङ्गेन
asthibhaṅgena
अस्थिभङ्गाभ्याम्
asthibhaṅgābhyām
अस्थिभङ्गैः / अस्थिभङ्गेभिः¹
asthibhaṅgaiḥ / asthibhaṅgebhiḥ¹
Dative अस्थिभङ्गाय
asthibhaṅgāya
अस्थिभङ्गाभ्याम्
asthibhaṅgābhyām
अस्थिभङ्गेभ्यः
asthibhaṅgebhyaḥ
Ablative अस्थिभङ्गात्
asthibhaṅgāt
अस्थिभङ्गाभ्याम्
asthibhaṅgābhyām
अस्थिभङ्गेभ्यः
asthibhaṅgebhyaḥ
Genitive अस्थिभङ्गस्य
asthibhaṅgasya
अस्थिभङ्गयोः
asthibhaṅgayoḥ
अस्थिभङ्गानाम्
asthibhaṅgānām
Locative अस्थिभङ्गे
asthibhaṅge
अस्थिभङ्गयोः
asthibhaṅgayoḥ
अस्थिभङ्गेषु
asthibhaṅgeṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: अस्थिभंग (asthibhaṅg) (learned)

Further reading edit