Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

आञ्जन (āñjana) stemn

  1. fat, ointment

Declension edit

Neuter a-stem declension of आञ्जन (āñjana)
Singular Dual Plural
Nominative आञ्जनम्
āñjanam
आञ्जने
āñjane
आञ्जनानि / आञ्जना¹
āñjanāni / āñjanā¹
Vocative आञ्जन
āñjana
आञ्जने
āñjane
आञ्जनानि / आञ्जना¹
āñjanāni / āñjanā¹
Accusative आञ्जनम्
āñjanam
आञ्जने
āñjane
आञ्जनानि / आञ्जना¹
āñjanāni / āñjanā¹
Instrumental आञ्जनेन
āñjanena
आञ्जनाभ्याम्
āñjanābhyām
आञ्जनैः / आञ्जनेभिः¹
āñjanaiḥ / āñjanebhiḥ¹
Dative आञ्जनाय
āñjanāya
आञ्जनाभ्याम्
āñjanābhyām
आञ्जनेभ्यः
āñjanebhyaḥ
Ablative आञ्जनात्
āñjanāt
आञ्जनाभ्याम्
āñjanābhyām
आञ्जनेभ्यः
āñjanebhyaḥ
Genitive आञ्जनस्य
āñjanasya
आञ्जनयोः
āñjanayoḥ
आञ्जनानाम्
āñjanānām
Locative आञ्जने
āñjane
आञ्जनयोः
āñjanayoḥ
आञ्जनेषु
āñjaneṣu
Notes
  • ¹Vedic

Descendants edit

References edit