आत्मग्लानि

Hindi

edit

Etymology

edit

Sanskritic formation from आत्म- (ātma-) +‎ ग्लानि (glāni).

Pronunciation

edit
  • (Delhi) IPA(key): /ɑːt̪.məɡ.lɑː.niː/, [äːt̪.mɐɡ.läː.niː]

Noun

edit

आत्मग्लानि (ātmaglānif (formal)

  1. regret, depression
    Synonyms: पश्चात्ताप (paścāttāp), पछतावा (pachtāvā)

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Tatpuruṣa compound of आत्मन् (ātman, soul, self) +‎ ग्लानि (glāni, exhaustion, fatigue).

Pronunciation

edit

Noun

edit

आत्मग्लानि (ātmaglāni) stemf

  1. (New Sanskrit) regret, depression

Declension

edit
Feminine i-stem declension of आत्मग्लानि (ātmaglāni)
Singular Dual Plural
Nominative आत्मग्लानिः
ātmaglāniḥ
आत्मग्लानी
ātmaglānī
आत्मग्लानयः
ātmaglānayaḥ
Vocative आत्मग्लाने
ātmaglāne
आत्मग्लानी
ātmaglānī
आत्मग्लानयः
ātmaglānayaḥ
Accusative आत्मग्लानिम्
ātmaglānim
आत्मग्लानी
ātmaglānī
आत्मग्लानीः
ātmaglānīḥ
Instrumental आत्मग्लान्या
ātmaglānyā
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभिः
ātmaglānibhiḥ
Dative आत्मग्लानये / आत्मग्लान्यै¹
ātmaglānaye / ātmaglānyai¹
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभ्यः
ātmaglānibhyaḥ
Ablative आत्मग्लानेः / आत्मग्लान्याः¹
ātmaglāneḥ / ātmaglānyāḥ¹
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभ्यः
ātmaglānibhyaḥ
Genitive आत्मग्लानेः / आत्मग्लान्याः¹
ātmaglāneḥ / ātmaglānyāḥ¹
आत्मग्लान्योः
ātmaglānyoḥ
आत्मग्लानीनाम्
ātmaglānīnām
Locative आत्मग्लानौ / आत्मग्लान्याम्¹
ātmaglānau / ātmaglānyām¹
आत्मग्लान्योः
ātmaglānyoḥ
आत्मग्लानिषु
ātmaglāniṣu
Notes
  • ¹Later Sanskrit