Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of ऋतु (ṛtú, season, period of time).

Pronunciation

edit

Adjective

edit

आर्तव (ārtavá) stem

  1. belonging or conforming to seasons or periods of time, seasonable

Noun

edit

आर्तव (ārtavá) stemm

  1. a section of the year, a combination of many seasons
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.28.2:
      अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।
      आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥
      agniḥ sūryaścandramā bhūmirāpo dyaurantarikṣaṃ pradiśo diśaśca.
      ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu.
      May Agni, Sun, and Moon, and Earth, and Waters, Sky, Air, the Quarters and the Points between them,
      And Parts of Years accordant with the Seasons by this three-threaded Amulet preserve me.

Declension

edit
Masculine a-stem declension of आर्तव (ārtavá)
Singular Dual Plural
Nominative आर्तवः
ārtaváḥ
आर्तवौ / आर्तवा¹
ārtavaú / ārtavā́¹
आर्तवाः / आर्तवासः¹
ārtavā́ḥ / ārtavā́saḥ¹
Vocative आर्तव
ā́rtava
आर्तवौ / आर्तवा¹
ā́rtavau / ā́rtavā¹
आर्तवाः / आर्तवासः¹
ā́rtavāḥ / ā́rtavāsaḥ¹
Accusative आर्तवम्
ārtavám
आर्तवौ / आर्तवा¹
ārtavaú / ārtavā́¹
आर्तवान्
ārtavā́n
Instrumental आर्तवेन
ārtavéna
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवैः / आर्तवेभिः¹
ārtavaíḥ / ārtavébhiḥ¹
Dative आर्तवाय
ārtavā́ya
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Ablative आर्तवात्
ārtavā́t
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Genitive आर्तवस्य
ārtavásya
आर्तवयोः
ārtaváyoḥ
आर्तवानाम्
ārtavā́nām
Locative आर्तवे
ārtavé
आर्तवयोः
ārtaváyoḥ
आर्तवेषु
ārtavéṣu
Notes
  • ¹Vedic

Noun

edit

आर्तव (ārtavá) stemn

  1. menstruation, the menstrual discharge
    • c. 200 BCE – 200 CE, Manusmṛti 4.40:
      नोपगच्छेत्प्रमत्तोऽपि स्त्रियं आर्तवदर्शने ।
      समानशयने चैव न शयीत तया सह । ।
      nopagacchetpramattoʼpi striyaṃ ārtavadarśane.
      samānaśayane caiva na śayīta tayā saha..
      Let him, though mad with desire, not approach his wife [for intercourse] when she is experiencing her menstrual flow; nor let him sleep with her in the same bed.

Declension

edit
Neuter a-stem declension of आर्तव (ārtavá)
Singular Dual Plural
Nominative आर्तवम्
ārtavám
आर्तवे
ārtavé
आर्तवानि / आर्तवा¹
ārtavā́ni / ārtavā́¹
Vocative आर्तव
ā́rtava
आर्तवे
ā́rtave
आर्तवानि / आर्तवा¹
ā́rtavāni / ā́rtavā¹
Accusative आर्तवम्
ārtavám
आर्तवे
ārtavé
आर्तवानि / आर्तवा¹
ārtavā́ni / ārtavā́¹
Instrumental आर्तवेन
ārtavéna
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवैः / आर्तवेभिः¹
ārtavaíḥ / ārtavébhiḥ¹
Dative आर्तवाय
ārtavā́ya
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Ablative आर्तवात्
ārtavā́t
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Genitive आर्तवस्य
ārtavásya
आर्तवयोः
ārtaváyoḥ
आर्तवानाम्
ārtavā́nām
Locative आर्तवे
ārtavé
आर्तवयोः
ārtaváyoḥ
आर्तवेषु
ārtavéṣu
Notes
  • ¹Vedic

Descendants

edit
  • Malayalam: ആർത്തവം (āṟttavaṁ)