इत्यादि

Hindi edit

Etymology edit

Borrowed from Sanskrit इत्यादि (ityādi).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɪt̪.jɑː.d̪iː/, [ɪt̪.jäː.d̪iː]

Adverb edit

इत्यादि (ityādi)

  1. et cetera, and so forth
    Synonym: वग़ैरह (vaġairah)
    भारत, चीन, पाक, इत्यादिbhārat, cīn, pāk, ityādiIndia, China, Pakistan, etc.

Old Gujarati edit

Etymology edit

Borrowed from Sanskrit इत्यादि (ityādi).

Adverb edit

इत्यादि (ityādi)

  1. et cetera

Sanskrit edit

Alternative scripts edit

Etymology edit

इति (iti) +‎ आदि (ādi).

Adjective edit

इत्यादि (ityādi) stem

  1. having such (thing or things) at the beginning; thus beginning; and so forth; et cetera

Declension edit

Masculine a-stem declension of इत्यादि
Nom. sg. इत्यादिः (ityādiḥ)
Gen. sg. इत्यादिस्य (ityādisya)
Singular Dual Plural
Nominative इत्यादिः (ityādiḥ) इत्यादिौ इत्यादिाः
Vocative इत्यादि (ityādi) इत्यादिौ इत्यादिाः
Accusative इत्यादिम् (ityādim) इत्यादिौ इत्यादिान्
Instrumental इत्यादिेन इत्यादिाभ्याम् इत्यादिैः
Dative इत्यादिाय इत्यादिाभ्याम् इत्यादिेभ्यः
Ablative इत्यादिात् इत्यादिाभ्याम् इत्यादिेभ्यः
Genitive इत्यादिस्य (ityādisya) इत्यादियोः (ityādiyoḥ) इत्यादिानाम्
Locative इत्यादिे इत्यादियोः (ityādiyoḥ) इत्यादिेषु
Feminine ā-stem declension of इत्यादि
Nom. sg. इत्यादिा
Gen. sg. इत्यादिायाः
Singular Dual Plural
Nominative इत्यादिा इत्यादिे इत्यादिाः
Vocative इत्यादिे इत्यादिे इत्यादिाः
Accusative इत्यादिाम् इत्यादिे इत्यादिाः
Instrumental इत्यादिया (ityādiyā) इत्यादिाभ्याम् इत्यादिाभिः
Dative इत्यादिायै इत्यादिाभ्याम् इत्यादिाभ्यः
Ablative इत्यादिायाः इत्यादिाभ्याम् इत्यादिाभ्यः
Genitive इत्यादिायाः इत्यादियोः (ityādiyoḥ) इत्यादिानाम्
Locative इत्यादिायाम् इत्यादियोः (ityādiyoḥ) इत्यादिासु
Neuter a-stem declension of इत्यादि
Nom. sg. इत्यादिम् (ityādim)
Gen. sg. इत्यादिस्य (ityādisya)
Singular Dual Plural
Nominative इत्यादिम् (ityādim) इत्यादिे इत्यादिानि
Vocative इत्यादि (ityādi) इत्यादिे इत्यादिानि
Accusative इत्यादिम् (ityādim) इत्यादिे इत्यादिानि
Instrumental इत्यादिेन इत्यादिाभ्याम् इत्यादिैः
Dative इत्यादिाय इत्यादिाभ्याम् इत्यादिेभ्यः
Ablative इत्यादिात् इत्यादिाभ्याम् इत्यादिेभ्यः
Genitive इत्यादिस्य (ityādisya) इत्यादियोः (ityādiyoḥ) इत्यादिानाम्
Locative इत्यादिे इत्यादियोः (ityādiyoḥ) इत्यादिेषु

References edit