उच्चारण

Hindi

edit

Etymology

edit

Borrowed from Sanskrit उच्चारण (uccāraṇa, recitation, enunciation, pronunciation).

Pronunciation

edit
  • (Delhi) IPA(key): /ʊt̪.t͡ʃɑː.ɾəɳ/, [ʊt̚.t͡ʃäː.ɾɐ̃ɳ]

Noun

edit

उच्चारण (uccāraṇm

  1. pronunciation (method of speaking words)
    Synonym: तलफ़्फ़ुज़ (talaffuz)
    इस शब्द का उच्चारण क्या है?
    is śabd kā uccāraṇ kyā hai?
    What is this word's pronunciation?
  2. accent (particular style of speech)
    Synonyms: लहजा (lahjā), स्वरपात (svarpāt)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

उच्- (uc-, combining form of उद्- (ud-)) +‎ चारण (cāraṇa, pasturing, tending), the latter from चार (cāra, motion, wandering).

Pronunciation

edit

Noun

edit

उच्चारण (uccāraṇa) stemn

  1. pronunciation, articulation, enunciation

Declension

edit
Neuter a-stem declension of उच्चारण (uccāraṇa)
Singular Dual Plural
Nominative उच्चारणम्
uccāraṇam
उच्चारणे
uccāraṇe
उच्चारणानि / उच्चारणा¹
uccāraṇāni / uccāraṇā¹
Vocative उच्चारण
uccāraṇa
उच्चारणे
uccāraṇe
उच्चारणानि / उच्चारणा¹
uccāraṇāni / uccāraṇā¹
Accusative उच्चारणम्
uccāraṇam
उच्चारणे
uccāraṇe
उच्चारणानि / उच्चारणा¹
uccāraṇāni / uccāraṇā¹
Instrumental उच्चारणेन
uccāraṇena
उच्चारणाभ्याम्
uccāraṇābhyām
उच्चारणैः / उच्चारणेभिः¹
uccāraṇaiḥ / uccāraṇebhiḥ¹
Dative उच्चारणाय
uccāraṇāya
उच्चारणाभ्याम्
uccāraṇābhyām
उच्चारणेभ्यः
uccāraṇebhyaḥ
Ablative उच्चारणात्
uccāraṇāt
उच्चारणाभ्याम्
uccāraṇābhyām
उच्चारणेभ्यः
uccāraṇebhyaḥ
Genitive उच्चारणस्य
uccāraṇasya
उच्चारणयोः
uccāraṇayoḥ
उच्चारणानाम्
uccāraṇānām
Locative उच्चारणे
uccāraṇe
उच्चारणयोः
uccāraṇayoḥ
उच्चारणेषु
uccāraṇeṣu
Notes
  • ¹Vedic

Adjective

edit

उच्चारण (uccāraṇa) stem

  1. making audible

Declension

edit
Masculine a-stem declension of उच्चारण
Nom. sg. उच्चारणः (uccāraṇaḥ)
Gen. sg. उच्चारणस्य (uccāraṇasya)
Singular Dual Plural
Nominative उच्चारणः (uccāraṇaḥ) उच्चारणौ (uccāraṇau) उच्चारणाः (uccāraṇāḥ)
Vocative उच्चारण (uccāraṇa) उच्चारणौ (uccāraṇau) उच्चारणाः (uccāraṇāḥ)
Accusative उच्चारणम् (uccāraṇam) उच्चारणौ (uccāraṇau) उच्चारणान् (uccāraṇān)
Instrumental उच्चारणेन (uccāraṇena) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणैः (uccāraṇaiḥ)
Dative उच्चारणाय (uccāraṇāya) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
Ablative उच्चारणात् (uccāraṇāt) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
Genitive उच्चारणस्य (uccāraṇasya) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
Locative उच्चारणे (uccāraṇe) उच्चारणयोः (uccāraṇayoḥ) उच्चारणेषु (uccāraṇeṣu)
Feminine ā-stem declension of उच्चारण
Nom. sg. उच्चारणा (uccāraṇā)
Gen. sg. उच्चारणायाः (uccāraṇāyāḥ)
Singular Dual Plural
Nominative उच्चारणा (uccāraṇā) उच्चारणे (uccāraṇe) उच्चारणाः (uccāraṇāḥ)
Vocative उच्चारणे (uccāraṇe) उच्चारणे (uccāraṇe) उच्चारणाः (uccāraṇāḥ)
Accusative उच्चारणाम् (uccāraṇām) उच्चारणे (uccāraṇe) उच्चारणाः (uccāraṇāḥ)
Instrumental उच्चारणया (uccāraṇayā) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणाभिः (uccāraṇābhiḥ)
Dative उच्चारणायै (uccāraṇāyai) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणाभ्यः (uccāraṇābhyaḥ)
Ablative उच्चारणायाः (uccāraṇāyāḥ) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणाभ्यः (uccāraṇābhyaḥ)
Genitive उच्चारणायाः (uccāraṇāyāḥ) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
Locative उच्चारणायाम् (uccāraṇāyām) उच्चारणयोः (uccāraṇayoḥ) उच्चारणासु (uccāraṇāsu)
Neuter a-stem declension of उच्चारण
Nom. sg. उच्चारणम् (uccāraṇam)
Gen. sg. उच्चारणस्य (uccāraṇasya)
Singular Dual Plural
Nominative उच्चारणम् (uccāraṇam) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
Vocative उच्चारण (uccāraṇa) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
Accusative उच्चारणम् (uccāraṇam) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
Instrumental उच्चारणेन (uccāraṇena) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणैः (uccāraṇaiḥ)
Dative उच्चारणाय (uccāraṇāya) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
Ablative उच्चारणात् (uccāraṇāt) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
Genitive उच्चारणस्य (uccāraṇasya) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
Locative उच्चारणे (uccāraṇe) उच्चारणयोः (uccāraṇayoḥ) उच्चारणेषु (uccāraṇeṣu)

References

edit