उदावर्ता

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root उदावृत् (udāvṛt, to excrete, discharge), from उद्- (ud-) +‎ आ- (ā-) +‎ वृत् (vṛt). Compare उदावर्त (udāvarta).

Pronunciation

edit

Noun

edit

उदावर्ता (udāvartā) stemf (Classical Sanskrit)

  1. painful menstrual discharge (with foamy blood)
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā 6.38.9.2:
      सफेनिलम्उदावर्ता रजः कृच्छ्रेण मुञ्चति ॥
      saphenilamudāvartā rajaḥ kṛcchreṇa muñcati.
      Udāvartā is the foamy menstrual discharge that comes out painfully.

Declension

edit
Feminine ā-stem declension of उदावर्ता (udāvartā)
Singular Dual Plural
Nominative उदावर्ता
udāvartā
उदावर्ते
udāvarte
उदावर्ताः
udāvartāḥ
Vocative उदावर्ते
udāvarte
उदावर्ते
udāvarte
उदावर्ताः
udāvartāḥ
Accusative उदावर्ताम्
udāvartām
उदावर्ते
udāvarte
उदावर्ताः
udāvartāḥ
Instrumental उदावर्तया
udāvartayā
उदावर्ताभ्याम्
udāvartābhyām
उदावर्ताभिः
udāvartābhiḥ
Dative उदावर्तायै
udāvartāyai
उदावर्ताभ्याम्
udāvartābhyām
उदावर्ताभ्यः
udāvartābhyaḥ
Ablative उदावर्तायाः
udāvartāyāḥ
उदावर्ताभ्याम्
udāvartābhyām
उदावर्ताभ्यः
udāvartābhyaḥ
Genitive उदावर्तायाः
udāvartāyāḥ
उदावर्तयोः
udāvartayoḥ
उदावर्तानाम्
udāvartānām
Locative उदावर्तायाम्
udāvartāyām
उदावर्तयोः
udāvartayoḥ
उदावर्तासु
udāvartāsu

Further reading

edit