उपान्त

Sanskrit edit

Etymology edit

उप- (upa-) +‎ अन्त (anta)

Noun edit

उपान्त (upānta) stemn

  1. nearness, proximity
  2. edge, margin, border

Declension edit

Neuter a-stem declension of उपान्त (upānta)
Singular Dual Plural
Nominative उपान्तम्
upāntam
उपान्ते
upānte
उपान्तानि / उपान्ता¹
upāntāni / upāntā¹
Vocative उपान्त
upānta
उपान्ते
upānte
उपान्तानि / उपान्ता¹
upāntāni / upāntā¹
Accusative उपान्तम्
upāntam
उपान्ते
upānte
उपान्तानि / उपान्ता¹
upāntāni / upāntā¹
Instrumental उपान्तेन
upāntena
उपान्ताभ्याम्
upāntābhyām
उपान्तैः / उपान्तेभिः¹
upāntaiḥ / upāntebhiḥ¹
Dative उपान्ताय
upāntāya
उपान्ताभ्याम्
upāntābhyām
उपान्तेभ्यः
upāntebhyaḥ
Ablative उपान्तात्
upāntāt
उपान्ताभ्याम्
upāntābhyām
उपान्तेभ्यः
upāntebhyaḥ
Genitive उपान्तस्य
upāntasya
उपान्तयोः
upāntayoḥ
उपान्तानाम्
upāntānām
Locative उपान्ते
upānte
उपान्तयोः
upāntayoḥ
उपान्तेषु
upānteṣu
Notes
  • ¹Vedic

Descendants edit

  • Tocharian B: uwaṃt (possibly)

Adjective edit

उपान्त (upānta)

  1. near the end of something