Hindi edit

Etymology edit

Learned borrowing from Sanskrit उरु (uru).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʊ.ɾuː/

Adjective edit

उरु (uru) (indeclinable)

  1. wide, broad
    Synonym: विशाल (viśāl)

Related terms edit

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *Hurúṣ, from Proto-Indo-Iranian *Hurúš, from Proto-Indo-European *h₁wérus (wide, large, spacious). Cognate with Ancient Greek εὐρύς (eurús, wide, broad).

Pronunciation edit

Adjective edit

उरु (urú) stem

  1. broad, wide
    Synonyms: विशाल (viśālá), पृथु (pṛthú)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.52.5:
      प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ ।
      ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥
      práti bhadrā́ adṛkṣata gávāṃ sárgā ná raśmáyaḥ .
      óṣā́ aprā urú jráyaḥ .
      Our eyes behold thy blessed rays like troops of cattle loosed to feed.
      Dawn hath filled full the wide expanse.
  2. spacious, large
  3. excessive

Declension edit

Masculine u-stem declension of उरु (urú)
Singular Dual Plural
Nominative उरुः
urúḥ
उरू
urū́
उरवः
urávaḥ
Vocative उरो
úro
उरू
úrū
उरवः
úravaḥ
Accusative उरुम्
urúm
उरू
urū́
उरून्
urū́n
Instrumental उरुणा / उर्वा¹
urúṇā / urvā́¹
उरुभ्याम्
urúbhyām
उरुभिः
urúbhiḥ
Dative उरवे / उर्वे¹
uráve / urvè¹
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Ablative उरोः / उर्वः¹
uróḥ / urvàḥ¹
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Genitive उरोः / उर्वः¹
uróḥ / urvàḥ¹
उर्वोः
urvóḥ
उरूणाम्
urūṇā́m
Locative उरौ
uraú
उर्वोः
urvóḥ
उरुषु
urúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of उरु (urú)
Singular Dual Plural
Nominative उरुः
urúḥ
उरू
urū́
उरवः
urávaḥ
Vocative उरो
úro
उरू
úrū
उरवः
úravaḥ
Accusative उरुम्
urúm
उरू
urū́
उरूः
urū́ḥ
Instrumental उर्वा
urvā́
उरुभ्याम्
urúbhyām
उरुभिः
urúbhiḥ
Dative उरवे / उर्वै¹
uráve / urvaí¹
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Ablative उरोः / उर्वाः¹ / उर्वै²
uróḥ / urvā́ḥ¹ / urvaí²
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Genitive उरोः / उर्वाः¹ / उर्वै²
uróḥ / urvā́ḥ¹ / urvaí²
उर्वोः
urvóḥ
उरूणाम्
urūṇā́m
Locative उरौ / उर्वाम्¹
uraú / urvā́m¹
उर्वोः
urvóḥ
उरुषु
urúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of उर्वी (urvī́)
Singular Dual Plural
Nominative उर्वी
urvī́
उर्व्यौ / उर्वी¹
urvyaù / urvī́¹
उर्व्यः / उर्वीः¹
urvyàḥ / urvī́ḥ¹
Vocative उर्वि
úrvi
उर्व्यौ / उर्वी¹
úrvyau / úrvī¹
उर्व्यः / उर्वीः¹
úrvyaḥ / úrvīḥ¹
Accusative उर्वीम्
urvī́m
उर्व्यौ / उर्वी¹
urvyaù / urvī́¹
उर्वीः
urvī́ḥ
Instrumental उर्व्या
urvyā́
उर्वीभ्याम्
urvī́bhyām
उर्वीभिः
urvī́bhiḥ
Dative उर्व्यै
urvyaí
उर्वीभ्याम्
urvī́bhyām
उर्वीभ्यः
urvī́bhyaḥ
Ablative उर्व्याः / उर्व्यै²
urvyā́ḥ / urvyaí²
उर्वीभ्याम्
urvī́bhyām
उर्वीभ्यः
urvī́bhyaḥ
Genitive उर्व्याः / उर्व्यै²
urvyā́ḥ / urvyaí²
उर्व्योः
urvyóḥ
उर्वीणाम्
urvī́ṇām
Locative उर्व्याम्
urvyā́m
उर्व्योः
urvyóḥ
उर्वीषु
urvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of उरु (urú)
Singular Dual Plural
Nominative उरु
urú
उरुणी
urúṇī
उरूणि / उरु¹ / उरू¹
urū́ṇi / urú¹ / urū́¹
Vocative उरु / उरो
úru / úro
उरुणी
úruṇī
उरूणि / उरु¹ / उरू¹
úrūṇi / úru¹ / úrū¹
Accusative उरु
urú
उरुणी
urúṇī
उरूणि / उरु¹ / उरू¹
urū́ṇi / urú¹ / urū́¹
Instrumental उरुणा / उर्वा¹
urúṇā / urvā́¹
उरुभ्याम्
urúbhyām
उरुभिः
urúbhiḥ
Dative उरुणे / उरवे¹ / उर्वे¹
urúṇe / uráve¹ / urvè¹
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Ablative उरुणः / उरोः¹ / उर्वः¹
urúṇaḥ / uróḥ¹ / urvàḥ¹
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Genitive उरुणः / उरोः¹ / उर्वः¹
urúṇaḥ / uróḥ¹ / urvàḥ¹
उरुणोः
urúṇoḥ
उरूणाम्
urūṇā́m
Locative उरुणि / उरौ¹
urúṇi / uraú¹
उरुणोः
urúṇoḥ
उरुषु
urúṣu
Notes
  • ¹Vedic

Derived terms edit

References edit