उष्ट्र

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *úštras; see there for more. Cognate with Avestan 𐬎𐬱𐬙𐬭𐬀 (uštra), Old English ūr.

Pronunciation edit

Noun edit

उष्ट्र (úṣṭra) stemm

  1. camel
  2. buffalo
  3. a wagon or a cart drawn by either

Declension edit

Masculine a-stem declension of उष्ट्र (úṣṭra)
Singular Dual Plural
Nominative उष्ट्रः
úṣṭraḥ
उष्ट्रौ / उष्ट्रा¹
úṣṭrau / úṣṭrā¹
उष्ट्राः / उष्ट्रासः¹
úṣṭrāḥ / úṣṭrāsaḥ¹
Vocative उष्ट्र
úṣṭra
उष्ट्रौ / उष्ट्रा¹
úṣṭrau / úṣṭrā¹
उष्ट्राः / उष्ट्रासः¹
úṣṭrāḥ / úṣṭrāsaḥ¹
Accusative उष्ट्रम्
úṣṭram
उष्ट्रौ / उष्ट्रा¹
úṣṭrau / úṣṭrā¹
उष्ट्रान्
úṣṭrān
Instrumental उष्ट्रेण
úṣṭreṇa
उष्ट्राभ्याम्
úṣṭrābhyām
उष्ट्रैः / उष्ट्रेभिः¹
úṣṭraiḥ / úṣṭrebhiḥ¹
Dative उष्ट्राय
úṣṭrāya
उष्ट्राभ्याम्
úṣṭrābhyām
उष्ट्रेभ्यः
úṣṭrebhyaḥ
Ablative उष्ट्रात्
úṣṭrāt
उष्ट्राभ्याम्
úṣṭrābhyām
उष्ट्रेभ्यः
úṣṭrebhyaḥ
Genitive उष्ट्रस्य
úṣṭrasya
उष्ट्रयोः
úṣṭrayoḥ
उष्ट्राणाम्
úṣṭrāṇām
Locative उष्ट्रे
úṣṭre
उष्ट्रयोः
úṣṭrayoḥ
उष्ट्रेषु
úṣṭreṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit