Sanskrit edit

Alternative scripts edit

Etymology edit

From () +‎ कार (kāra).

Pronunciation edit

Noun edit

ऋकार (ṛkāra) stemm

  1. the letter or sound

Declension edit

Masculine a-stem declension of ऋकार (ṛkāra)
Singular Dual Plural
Nominative ऋकारः
ṛkāraḥ
ऋकारौ / ऋकारा¹
ṛkārau / ṛkārā¹
ऋकाराः / ऋकारासः¹
ṛkārāḥ / ṛkārāsaḥ¹
Vocative ऋकार
ṛkāra
ऋकारौ / ऋकारा¹
ṛkārau / ṛkārā¹
ऋकाराः / ऋकारासः¹
ṛkārāḥ / ṛkārāsaḥ¹
Accusative ऋकारम्
ṛkāram
ऋकारौ / ऋकारा¹
ṛkārau / ṛkārā¹
ऋकारान्
ṛkārān
Instrumental ऋकारेण
ṛkāreṇa
ऋकाराभ्याम्
ṛkārābhyām
ऋकारैः / ऋकारेभिः¹
ṛkāraiḥ / ṛkārebhiḥ¹
Dative ऋकाराय
ṛkārāya
ऋकाराभ्याम्
ṛkārābhyām
ऋकारेभ्यः
ṛkārebhyaḥ
Ablative ऋकारात्
ṛkārāt
ऋकाराभ्याम्
ṛkārābhyām
ऋकारेभ्यः
ṛkārebhyaḥ
Genitive ऋकारस्य
ṛkārasya
ऋकारयोः
ṛkārayoḥ
ऋकाराणाम्
ṛkārāṇām
Locative ऋकारे
ṛkāre
ऋकारयोः
ṛkārayoḥ
ऋकारेषु
ṛkāreṣu
Notes
  • ¹Vedic

References edit