ऋजिप्य

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *Hr̥ȷ́ipyás, from Proto-Indo-Iranian *Hr̥ȷ́ipyás, from Proto-Indo-European *h₂rǵ-i-pt-ió-s, from *h₂erǵ- (white, glittering). Cognate with Avestan 𐬆𐬭𐬆𐬰𐬌𐬟𐬌𐬌𐬀 (ərəzifiia).

Pronunciation edit

Adjective edit

ऋजिप्य (ṛjipyá) stem[1]

  1. straight-flying
  2. (substantive) something straight-flying, falcon

Declension edit

Masculine a-stem declension of ऋजिप्य (ṛjipyá)
Singular Dual Plural
Nominative ऋजिप्यः
ṛjipyáḥ
ऋजिप्यौ / ऋजिप्या¹
ṛjipyaú / ṛjipyā́¹
ऋजिप्याः / ऋजिप्यासः¹
ṛjipyā́ḥ / ṛjipyā́saḥ¹
Vocative ऋजिप्य
ṛ́jipya
ऋजिप्यौ / ऋजिप्या¹
ṛ́jipyau / ṛ́jipyā¹
ऋजिप्याः / ऋजिप्यासः¹
ṛ́jipyāḥ / ṛ́jipyāsaḥ¹
Accusative ऋजिप्यम्
ṛjipyám
ऋजिप्यौ / ऋजिप्या¹
ṛjipyaú / ṛjipyā́¹
ऋजिप्यान्
ṛjipyā́n
Instrumental ऋजिप्येन
ṛjipyéna
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्यैः / ऋजिप्येभिः¹
ṛjipyaíḥ / ṛjipyébhiḥ¹
Dative ऋजिप्याय
ṛjipyā́ya
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Ablative ऋजिप्यात्
ṛjipyā́t
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Genitive ऋजिप्यस्य
ṛjipyásya
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्यानाम्
ṛjipyā́nām
Locative ऋजिप्ये
ṛjipyé
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्येषु
ṛjipyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋजिप्या (ṛjipyā)
Singular Dual Plural
Nominative ऋजिप्या
ṛjipyā
ऋजिप्ये
ṛjipye
ऋजिप्याः
ṛjipyāḥ
Vocative ऋजिप्ये
ṛjipye
ऋजिप्ये
ṛjipye
ऋजिप्याः
ṛjipyāḥ
Accusative ऋजिप्याम्
ṛjipyām
ऋजिप्ये
ṛjipye
ऋजिप्याः
ṛjipyāḥ
Instrumental ऋजिप्यया / ऋजिप्या¹
ṛjipyayā / ṛjipyā¹
ऋजिप्याभ्याम्
ṛjipyābhyām
ऋजिप्याभिः
ṛjipyābhiḥ
Dative ऋजिप्यायै
ṛjipyāyai
ऋजिप्याभ्याम्
ṛjipyābhyām
ऋजिप्याभ्यः
ṛjipyābhyaḥ
Ablative ऋजिप्यायाः / ऋजिप्यायै²
ṛjipyāyāḥ / ṛjipyāyai²
ऋजिप्याभ्याम्
ṛjipyābhyām
ऋजिप्याभ्यः
ṛjipyābhyaḥ
Genitive ऋजिप्यायाः / ऋजिप्यायै²
ṛjipyāyāḥ / ṛjipyāyai²
ऋजिप्ययोः
ṛjipyayoḥ
ऋजिप्यानाम्
ṛjipyānām
Locative ऋजिप्यायाम्
ṛjipyāyām
ऋजिप्ययोः
ṛjipyayoḥ
ऋजिप्यासु
ṛjipyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋजिप्य (ṛjipyá)
Singular Dual Plural
Nominative ऋजिप्यम्
ṛjipyám
ऋजिप्ये
ṛjipyé
ऋजिप्यानि / ऋजिप्या¹
ṛjipyā́ni / ṛjipyā́¹
Vocative ऋजिप्य
ṛ́jipya
ऋजिप्ये
ṛ́jipye
ऋजिप्यानि / ऋजिप्या¹
ṛ́jipyāni / ṛ́jipyā¹
Accusative ऋजिप्यम्
ṛjipyám
ऋजिप्ये
ṛjipyé
ऋजिप्यानि / ऋजिप्या¹
ṛjipyā́ni / ṛjipyā́¹
Instrumental ऋजिप्येन
ṛjipyéna
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्यैः / ऋजिप्येभिः¹
ṛjipyaíḥ / ṛjipyébhiḥ¹
Dative ऋजिप्याय
ṛjipyā́ya
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Ablative ऋजिप्यात्
ṛjipyā́t
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Genitive ऋजिप्यस्य
ṛjipyásya
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्यानाम्
ṛjipyā́nām
Locative ऋजिप्ये
ṛjipyé
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्येषु
ṛjipyéṣu
Notes
  • ¹Vedic

References edit

  1. ^ Monier Williams (1899) “ऋजिप्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 225.