ऋत्विज्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From ऋतु (ṛtú, season).

Pronunciation

edit

Noun

edit

ऋत्विज् (ṛtvíj) stemm

  1. seasonal-sacrificer
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1:
      अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वम्ऋ॒त्विजं॑
      होता॑रं रत्न॒धात॑मं॥
      agnímīḷe puróhitaṃ yajñásya devámṛtvíjaṃ.
      hótāraṃ ratnadhā́tamaṃ.
      I praise Agni, the chosen priest, the divine, the ministrant of the sacrifice, who presents the oblation to the gods, and is the possessor of great wealth.

Declension

edit
Masculine root-stem declension of ऋत्विज् (ṛtvíj)
Singular Dual Plural
Nominative ऋत्विक्
ṛtvík
ऋत्विजौ / ऋत्विजा¹
ṛtvíjau / ṛtvíjā¹
ऋत्विजः
ṛtvíjaḥ
Vocative ऋत्विक्
ṛ́tvik
ऋत्विजौ / ऋत्विजा¹
ṛ́tvijau / ṛ́tvijā¹
ऋत्विजः
ṛ́tvijaḥ
Accusative ऋत्विजम्
ṛtvíjam
ऋत्विजौ / ऋत्विजा¹
ṛtvíjau / ṛtvíjā¹
ऋत्विजः
ṛtvíjaḥ
Instrumental ऋत्विजा
ṛtvíjā
ऋत्विग्भ्याम्
ṛtvígbhyām
ऋत्विग्भिः
ṛtvígbhiḥ
Dative ऋत्विजे
ṛtvíje
ऋत्विग्भ्याम्
ṛtvígbhyām
ऋत्विग्भ्यः
ṛtvígbhyaḥ
Ablative ऋत्विजः
ṛtvíjaḥ
ऋत्विग्भ्याम्
ṛtvígbhyām
ऋत्विग्भ्यः
ṛtvígbhyaḥ
Genitive ऋत्विजः
ṛtvíjaḥ
ऋत्विजोः
ṛtvíjoḥ
ऋत्विजाम्
ṛtvíjām
Locative ऋत्विजि
ṛtvíji
ऋत्विजोः
ṛtvíjoḥ
ऋत्विक्षु
ṛtvíkṣu
Notes
  • ¹Vedic