Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *Hr̥šwás, from Proto-Indo-European *h₃r̥s-wó-s, ultimately from the root *h₃er- (to rise). Cognate with Avestan 𐬆𐬭𐬆𐬱𐬬𐬀 (ərəšva), Ancient Greek ὄρος (óros).

Pronunciation edit

Adjective edit

ऋष्व (ṛṣvá) stem

  1. elevated, high
  2. sublime, great, noble (as gods)

Declension edit

Masculine a-stem declension of ऋष्व (ṛṣvá)
Singular Dual Plural
Nominative ऋष्वः
ṛṣváḥ
ऋष्वौ / ऋष्वा¹
ṛṣvaú / ṛṣvā́¹
ऋष्वाः / ऋष्वासः¹
ṛṣvā́ḥ / ṛṣvā́saḥ¹
Vocative ऋष्व
ṛ́ṣva
ऋष्वौ / ऋष्वा¹
ṛ́ṣvau / ṛ́ṣvā¹
ऋष्वाः / ऋष्वासः¹
ṛ́ṣvāḥ / ṛ́ṣvāsaḥ¹
Accusative ऋष्वम्
ṛṣvám
ऋष्वौ / ऋष्वा¹
ṛṣvaú / ṛṣvā́¹
ऋष्वान्
ṛṣvā́n
Instrumental ऋष्वेण
ṛṣvéṇa
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वैः / ऋष्वेभिः¹
ṛṣvaíḥ / ṛṣvébhiḥ¹
Dative ऋष्वाय
ṛṣvā́ya
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वेभ्यः
ṛṣvébhyaḥ
Ablative ऋष्वात्
ṛṣvā́t
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वेभ्यः
ṛṣvébhyaḥ
Genitive ऋष्वस्य
ṛṣvásya
ऋष्वयोः
ṛṣváyoḥ
ऋष्वाणाम्
ṛṣvā́ṇām
Locative ऋष्वे
ṛṣvé
ऋष्वयोः
ṛṣváyoḥ
ऋष्वेषु
ṛṣvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋष्वा (ṛṣvā́)
Singular Dual Plural
Nominative ऋष्वा
ṛṣvā́
ऋष्वे
ṛṣvé
ऋष्वाः
ṛṣvā́ḥ
Vocative ऋष्वे
ṛ́ṣve
ऋष्वे
ṛ́ṣve
ऋष्वाः
ṛ́ṣvāḥ
Accusative ऋष्वाम्
ṛṣvā́m
ऋष्वे
ṛṣvé
ऋष्वाः
ṛṣvā́ḥ
Instrumental ऋष्वया / ऋष्वा¹
ṛṣváyā / ṛṣvā́¹
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वाभिः
ṛṣvā́bhiḥ
Dative ऋष्वायै
ṛṣvā́yai
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वाभ्यः
ṛṣvā́bhyaḥ
Ablative ऋष्वायाः / ऋष्वायै²
ṛṣvā́yāḥ / ṛṣvā́yai²
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वाभ्यः
ṛṣvā́bhyaḥ
Genitive ऋष्वायाः / ऋष्वायै²
ṛṣvā́yāḥ / ṛṣvā́yai²
ऋष्वयोः
ṛṣváyoḥ
ऋष्वाणाम्
ṛṣvā́ṇām
Locative ऋष्वायाम्
ṛṣvā́yām
ऋष्वयोः
ṛṣváyoḥ
ऋष्वासु
ṛṣvā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋष्व (ṛṣvá)
Singular Dual Plural
Nominative ऋष्वम्
ṛṣvám
ऋष्वे
ṛṣvé
ऋष्वाणि / ऋष्वा¹
ṛṣvā́ṇi / ṛṣvā́¹
Vocative ऋष्व
ṛ́ṣva
ऋष्वे
ṛ́ṣve
ऋष्वाणि / ऋष्वा¹
ṛ́ṣvāṇi / ṛ́ṣvā¹
Accusative ऋष्वम्
ṛṣvám
ऋष्वे
ṛṣvé
ऋष्वाणि / ऋष्वा¹
ṛṣvā́ṇi / ṛṣvā́¹
Instrumental ऋष्वेण
ṛṣvéṇa
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वैः / ऋष्वेभिः¹
ṛṣvaíḥ / ṛṣvébhiḥ¹
Dative ऋष्वाय
ṛṣvā́ya
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वेभ्यः
ṛṣvébhyaḥ
Ablative ऋष्वात्
ṛṣvā́t
ऋष्वाभ्याम्
ṛṣvā́bhyām
ऋष्वेभ्यः
ṛṣvébhyaḥ
Genitive ऋष्वस्य
ṛṣvásya
ऋष्वयोः
ṛṣváyoḥ
ऋष्वाणाम्
ṛṣvā́ṇām
Locative ऋष्वे
ṛṣvé
ऋष्वयोः
ṛṣváyoḥ
ऋष्वेषु
ṛṣvéṣu
Notes
  • ¹Vedic

References edit