Hindi edit

Adjective edit

ऐन्दव (aindav) (indeclinable)

  1. alternative spelling of ऐंदव (aindav)

Proper noun edit

ऐन्दव (aindavm

  1. alternative spelling of ऐंदव (aindav)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of इन्दु (índu, Moon). Attested in Classical Sanskrit.

Pronunciation edit

Adjective edit

ऐन्दव (aindava) stem

  1. lunar; related to the Moon
    Synonyms: चान्द्र (cāndra), सौधाकर (saudhākara), श्वैतांशव (śvaitāṃśava), चान्द्रक (cāndraka), सौम (sauma), सौमिक (saumika), सौम्य (saumya), शीतभानविय (śītabhānaviya)

Declension edit

Masculine a-stem declension of ऐन्दव (aindava)
Singular Dual Plural
Nominative ऐन्दवः
aindavaḥ
ऐन्दवौ
aindavau
ऐन्दवाः
aindavāḥ
Vocative ऐन्दव
aindava
ऐन्दवौ
aindavau
ऐन्दवाः
aindavāḥ
Accusative ऐन्दवम्
aindavam
ऐन्दवौ
aindavau
ऐन्दवान्
aindavān
Instrumental ऐन्दवेन
aindavena
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवैः
aindavaiḥ
Dative ऐन्दवाय
aindavāya
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Ablative ऐन्दवात्
aindavāt
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Genitive ऐन्दवस्य
aindavasya
ऐन्दवयोः
aindavayoḥ
ऐन्दवानाम्
aindavānām
Locative ऐन्दवे
aindave
ऐन्दवयोः
aindavayoḥ
ऐन्दवेषु
aindaveṣu
Feminine ī-stem declension of ऐन्दवी (aindavī)
Singular Dual Plural
Nominative ऐन्दवी
aindavī
ऐन्दव्यौ
aindavyau
ऐन्दव्यः
aindavyaḥ
Vocative ऐन्दवि
aindavi
ऐन्दव्यौ
aindavyau
ऐन्दव्यः
aindavyaḥ
Accusative ऐन्दवीम्
aindavīm
ऐन्दव्यौ
aindavyau
ऐन्दवीः
aindavīḥ
Instrumental ऐन्दव्या
aindavyā
ऐन्दवीभ्याम्
aindavībhyām
ऐन्दवीभिः
aindavībhiḥ
Dative ऐन्दव्यै
aindavyai
ऐन्दवीभ्याम्
aindavībhyām
ऐन्दवीभ्यः
aindavībhyaḥ
Ablative ऐन्दव्याः
aindavyāḥ
ऐन्दवीभ्याम्
aindavībhyām
ऐन्दवीभ्यः
aindavībhyaḥ
Genitive ऐन्दव्याः
aindavyāḥ
ऐन्दव्योः
aindavyoḥ
ऐन्दवीनाम्
aindavīnām
Locative ऐन्दव्याम्
aindavyām
ऐन्दव्योः
aindavyoḥ
ऐन्दवीषु
aindavīṣu
Neuter a-stem declension of ऐन्दव (aindava)
Singular Dual Plural
Nominative ऐन्दवम्
aindavam
ऐन्दवे
aindave
ऐन्दवानि
aindavāni
Vocative ऐन्दव
aindava
ऐन्दवे
aindave
ऐन्दवानि
aindavāni
Accusative ऐन्दवम्
aindavam
ऐन्दवे
aindave
ऐन्दवानि
aindavāni
Instrumental ऐन्दवेन
aindavena
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवैः
aindavaiḥ
Dative ऐन्दवाय
aindavāya
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Ablative ऐन्दवात्
aindavāt
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Genitive ऐन्दवस्य
aindavasya
ऐन्दवयोः
aindavayoḥ
ऐन्दवानाम्
aindavānām
Locative ऐन्दवे
aindave
ऐन्दवयोः
aindavayoḥ
ऐन्दवेषु
aindaveṣu

Proper noun edit

ऐन्दव (aindava) stemm

  1. the Cāndrāyaṇa vrata
    Synonyms: चान्द्र (cāndra), चान्द्रायण (cāndrāyaṇa), पिपीलिकामध्य (pipīlikāmadhya), यवमध्य (yavamadhya), यवमध्यम (yavamadhyama)
  2. the nakshatra Mṛgaśīrṣa
    Synonyms: मृगशीर्ष (mṛgaśīrṣa), मृगशिरस् (mṛgaśiras)

Declension edit

Masculine a-stem declension of ऐन्दव (aindava)
Singular Dual Plural
Nominative ऐन्दवः
aindavaḥ
ऐन्दवौ
aindavau
ऐन्दवाः
aindavāḥ
Vocative ऐन्दव
aindava
ऐन्दवौ
aindavau
ऐन्दवाः
aindavāḥ
Accusative ऐन्दवम्
aindavam
ऐन्दवौ
aindavau
ऐन्दवान्
aindavān
Instrumental ऐन्दवेन
aindavena
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवैः
aindavaiḥ
Dative ऐन्दवाय
aindavāya
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Ablative ऐन्दवात्
aindavāt
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Genitive ऐन्दवस्य
aindavasya
ऐन्दवयोः
aindavayoḥ
ऐन्दवानाम्
aindavānām
Locative ऐन्दवे
aindave
ऐन्दवयोः
aindavayoḥ
ऐन्दवेषु
aindaveṣu

Further reading edit