चान्द्र

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t͡ʃɑːn.d̪ɾᵊ/, [t͡ʃä̃ːn̪.d̪ɾᵊ]

Adjective edit

चान्द्र (cāndra) (indeclinable)

  1. Alternative spelling of चांद्र (cāndra)

Noun edit

चान्द्र (cāndram

  1. Alternative spelling of चांद्र (cāndra)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of चन्द्र (candrá)

Pronunciation edit

Adjective edit

चान्द्र (cāndra) stem

  1. lunar, related to the moon
  2. composed by Chandra

Declension edit

Masculine a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रः
cāndraḥ
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Vocative चान्द्र
cāndra
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Accusative चान्द्रम्
cāndram
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्रान्
cāndrān
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चान्द्री (cāndrī)
Singular Dual Plural
Nominative चान्द्री
cāndrī
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्र्यः / चान्द्रीः¹
cāndryaḥ / cāndrīḥ¹
Vocative चान्द्रि
cāndri
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्र्यः / चान्द्रीः¹
cāndryaḥ / cāndrīḥ¹
Accusative चान्द्रीम्
cāndrīm
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्रीः
cāndrīḥ
Instrumental चान्द्र्या
cāndryā
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभिः
cāndrībhiḥ
Dative चान्द्र्यै
cāndryai
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभ्यः
cāndrībhyaḥ
Ablative चान्द्र्याः / चान्द्र्यै²
cāndryāḥ / cāndryai²
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभ्यः
cāndrībhyaḥ
Genitive चान्द्र्याः / चान्द्र्यै²
cāndryāḥ / cāndryai²
चान्द्र्योः
cāndryoḥ
चान्द्रीणाम्
cāndrīṇām
Locative चान्द्र्याम्
cāndryām
चान्द्र्योः
cāndryoḥ
चान्द्रीषु
cāndrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Vocative चान्द्र
cāndra
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Accusative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: চান্দ্র (candro) (learned)
  • Hindi: चांद्र (cāndra) (learned)

Noun edit

चान्द्र (cāndra) stemm

  1. a lunar month
  2. the moonstone
  3. the light half of a month

Declension edit

Masculine a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रः
cāndraḥ
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Vocative चान्द्र
cāndra
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Accusative चान्द्रम्
cāndram
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्रान्
cāndrān
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

Noun edit

चान्द्र (cāndra) stemn

  1. the penance cāndrāyaṇa
  2. Monday
    Synonyms: सोमवार (somavāra), चन्द्रवार (candravāra)
  3. a kind of Solanum
  4. Serratula anthelmintica

Declension edit

Neuter a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Vocative चान्द्र
cāndra
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Accusative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

References edit