कन्यादान

Hindi edit

Noun edit

कन्यादान (kanyādānm

  1. giving one's daughter in marriage

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From कन्या (kanyā) +‎ दान (dāna).

Pronunciation edit

Noun edit

कन्यादान (kanyādāna) stemn

  1. giving a girl in marriage

Declension edit

Neuter a-stem declension of कन्यादान (kanyādāna)
Singular Dual Plural
Nominative कन्यादानम्
kanyādānam
कन्यादाने
kanyādāne
कन्यादानानि / कन्यादाना¹
kanyādānāni / kanyādānā¹
Vocative कन्यादान
kanyādāna
कन्यादाने
kanyādāne
कन्यादानानि / कन्यादाना¹
kanyādānāni / kanyādānā¹
Accusative कन्यादानम्
kanyādānam
कन्यादाने
kanyādāne
कन्यादानानि / कन्यादाना¹
kanyādānāni / kanyādānā¹
Instrumental कन्यादानेन
kanyādānena
कन्यादानाभ्याम्
kanyādānābhyām
कन्यादानैः / कन्यादानेभिः¹
kanyādānaiḥ / kanyādānebhiḥ¹
Dative कन्यादानाय
kanyādānāya
कन्यादानाभ्याम्
kanyādānābhyām
कन्यादानेभ्यः
kanyādānebhyaḥ
Ablative कन्यादानात्
kanyādānāt
कन्यादानाभ्याम्
kanyādānābhyām
कन्यादानेभ्यः
kanyādānebhyaḥ
Genitive कन्यादानस्य
kanyādānasya
कन्यादानयोः
kanyādānayoḥ
कन्यादानानाम्
kanyādānānām
Locative कन्यादाने
kanyādāne
कन्यादानयोः
kanyādānayoḥ
कन्यादानेषु
kanyādāneṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “कन्यादान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0249.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “कन्यादान”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016