Hindi

edit

Pronunciation

edit

Noun

edit

कम्पन (kampanm (Urdu spelling کمپن)

  1. Alternative form of कंपन (kampan)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Derived from the root कम्प् (kamp) +‎ -अन (-ana).

Pronunciation

edit

Adjective

edit

कम्पन (kampana) stem

  1. trembling, shaken, unsteady
  2. causing to tremble, shaking

Declension

edit
Masculine a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनः
kampanaḥ
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Vocative कम्पन
kampana
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Accusative कम्पनम्
kampanam
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनान्
kampanān
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कम्पना (kampanā)
Singular Dual Plural
Nominative कम्पना
kampanā
कम्पने
kampane
कम्पनाः
kampanāḥ
Vocative कम्पने
kampane
कम्पने
kampane
कम्पनाः
kampanāḥ
Accusative कम्पनाम्
kampanām
कम्पने
kampane
कम्पनाः
kampanāḥ
Instrumental कम्पनया / कम्पना¹
kampanayā / kampanā¹
कम्पनाभ्याम्
kampanābhyām
कम्पनाभिः
kampanābhiḥ
Dative कम्पनायै
kampanāyai
कम्पनाभ्याम्
kampanābhyām
कम्पनाभ्यः
kampanābhyaḥ
Ablative कम्पनायाः / कम्पनायै²
kampanāyāḥ / kampanāyai²
कम्पनाभ्याम्
kampanābhyām
कम्पनाभ्यः
kampanābhyaḥ
Genitive कम्पनायाः / कम्पनायै²
kampanāyāḥ / kampanāyai²
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पनायाम्
kampanāyām
कम्पनयोः
kampanayoḥ
कम्पनासु
kampanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Vocative कम्पन
kampana
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Accusative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic

Noun

edit

कम्पन (kampana) stemm

  1. a kind of weapon
  2. a kind of fever
  3. the cool or dewy season (from about the middle of January to that of March)

Declension

edit
Masculine a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनः
kampanaḥ
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Vocative कम्पन
kampana
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Accusative कम्पनम्
kampanam
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनान्
kampanān
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic

Noun

edit

कम्पन (kampana) stemn

  1. trembling motion, quivering, shaking
  2. an earthquake
  3. quivering or thrilling pronunciation
  4. the act of shaking, swinging

Declension

edit
Neuter a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Vocative कम्पन
kampana
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Accusative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic

Descendants

edit
  • Paisaci Prakrit:
  • → Hindustani:
    Hindi: कंपन (kampan)
    Urdu: کمپن (kampan)

References

edit