कामलम्पट

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of काम (kā́ma, lust, desire) +‎ लम्पट (lampaṭa, greedy, lustful).

Pronunciation edit

Adjective edit

कामलम्पट (kāmalampaṭa) stem

  1. very lustful, attached to the material world, materialist
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 5.19.14:
      यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन्। शङ्केत विद्वान् कुकलेवरात्ययाद् यस्तस्य यत्नः श्रम एव केवलम्॥
      yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan. śaṅketa vidvān kukalevarātyayād yastasya yatnaḥ śrama eva kevalam.
      [Materialists are] very attached to their lusty desires and expect bodily comforts in the future. They are always absorbed in thoughts of their children, wives, and wealth. If a learned person, however, is also afraid of giving up his bad body, his effort [to gain knowledge] is merely a fruitless one.

Declension edit

Masculine a-stem declension of कामलम्पट (kāmalampaṭa)
Singular Dual Plural
Nominative कामलम्पटः
kāmalampaṭaḥ
कामलम्पटौ / कामलम्पटा¹
kāmalampaṭau / kāmalampaṭā¹
कामलम्पटाः / कामलम्पटासः¹
kāmalampaṭāḥ / kāmalampaṭāsaḥ¹
Vocative कामलम्पट
kāmalampaṭa
कामलम्पटौ / कामलम्पटा¹
kāmalampaṭau / kāmalampaṭā¹
कामलम्पटाः / कामलम्पटासः¹
kāmalampaṭāḥ / kāmalampaṭāsaḥ¹
Accusative कामलम्पटम्
kāmalampaṭam
कामलम्पटौ / कामलम्पटा¹
kāmalampaṭau / kāmalampaṭā¹
कामलम्पटान्
kāmalampaṭān
Instrumental कामलम्पटेन
kāmalampaṭena
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटैः / कामलम्पटेभिः¹
kāmalampaṭaiḥ / kāmalampaṭebhiḥ¹
Dative कामलम्पटाय
kāmalampaṭāya
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटेभ्यः
kāmalampaṭebhyaḥ
Ablative कामलम्पटात्
kāmalampaṭāt
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटेभ्यः
kāmalampaṭebhyaḥ
Genitive कामलम्पटस्य
kāmalampaṭasya
कामलम्पटयोः
kāmalampaṭayoḥ
कामलम्पटानाम्
kāmalampaṭānām
Locative कामलम्पटे
kāmalampaṭe
कामलम्पटयोः
kāmalampaṭayoḥ
कामलम्पटेषु
kāmalampaṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कामलम्पटा (kāmalampaṭā)
Singular Dual Plural
Nominative कामलम्पटा
kāmalampaṭā
कामलम्पटे
kāmalampaṭe
कामलम्पटाः
kāmalampaṭāḥ
Vocative कामलम्पटे
kāmalampaṭe
कामलम्पटे
kāmalampaṭe
कामलम्पटाः
kāmalampaṭāḥ
Accusative कामलम्पटाम्
kāmalampaṭām
कामलम्पटे
kāmalampaṭe
कामलम्पटाः
kāmalampaṭāḥ
Instrumental कामलम्पटया / कामलम्पटा¹
kāmalampaṭayā / kāmalampaṭā¹
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटाभिः
kāmalampaṭābhiḥ
Dative कामलम्पटायै
kāmalampaṭāyai
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटाभ्यः
kāmalampaṭābhyaḥ
Ablative कामलम्पटायाः / कामलम्पटायै²
kāmalampaṭāyāḥ / kāmalampaṭāyai²
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटाभ्यः
kāmalampaṭābhyaḥ
Genitive कामलम्पटायाः / कामलम्पटायै²
kāmalampaṭāyāḥ / kāmalampaṭāyai²
कामलम्पटयोः
kāmalampaṭayoḥ
कामलम्पटानाम्
kāmalampaṭānām
Locative कामलम्पटायाम्
kāmalampaṭāyām
कामलम्पटयोः
kāmalampaṭayoḥ
कामलम्पटासु
kāmalampaṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कामलम्पट (kāmalampaṭa)
Singular Dual Plural
Nominative कामलम्पटम्
kāmalampaṭam
कामलम्पटे
kāmalampaṭe
कामलम्पटानि / कामलम्पटा¹
kāmalampaṭāni / kāmalampaṭā¹
Vocative कामलम्पट
kāmalampaṭa
कामलम्पटे
kāmalampaṭe
कामलम्पटानि / कामलम्पटा¹
kāmalampaṭāni / kāmalampaṭā¹
Accusative कामलम्पटम्
kāmalampaṭam
कामलम्पटे
kāmalampaṭe
कामलम्पटानि / कामलम्पटा¹
kāmalampaṭāni / kāmalampaṭā¹
Instrumental कामलम्पटेन
kāmalampaṭena
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटैः / कामलम्पटेभिः¹
kāmalampaṭaiḥ / kāmalampaṭebhiḥ¹
Dative कामलम्पटाय
kāmalampaṭāya
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटेभ्यः
kāmalampaṭebhyaḥ
Ablative कामलम्पटात्
kāmalampaṭāt
कामलम्पटाभ्याम्
kāmalampaṭābhyām
कामलम्पटेभ्यः
kāmalampaṭebhyaḥ
Genitive कामलम्पटस्य
kāmalampaṭasya
कामलम्पटयोः
kāmalampaṭayoḥ
कामलम्पटानाम्
kāmalampaṭānām
Locative कामलम्पटे
kāmalampaṭe
कामलम्पटयोः
kāmalampaṭayoḥ
कामलम्पटेषु
kāmalampaṭeṣu
Notes
  • ¹Vedic

Further reading edit